________________
अनन्त
*नास्त्यन्तोऽस्य इति अनन्तम् । अनन्त-:-२२४-मराव
द्र० अच्युताग्रजशब्दः।
*अनन्तः शेषः तन्मूर्तित्वाद इति अनन्तः । अनन्त-५-१३०७-शेषनाग
शेष, नागाधिप द्विसहस्त्राक्ष, आलुक, (एककुण्डल शि. 18)
*नास्त्यन्तोऽस्येति अनन्तः । अनन्तक-न.-८७५-पुगस, सनत पहा.
*नास्त्यन्तोऽस्येति अनन्तकम् । अनन्तजित्-५-२९-१४म तीर्थ ४२नु नाम
अनन्त । *अनंतकर्मा शान् जयति अनन्तर्ज्ञानादिभिर्वा जयति इति अनन्तजित् यद्वा गर्भ स्थिते जनन्या अनन्तरत्नदाम दृष्टं जयति च त्रिभुवनेऽपि इत्यनन्तजित् । अनन्ततीर्थ कृत्-५-२७-१४मा तीर्थ ४२नु नाम
अनन्त अनन्तजित् । *न विद्यते गुणानामन्तोऽस्य इह अनन्तः । अनन्तवीर्य-पु.-५६-भावी योवीशाना २3भा ભગવાનનું નામ
*अनन्तं वीर्य बलं अस्य इति अनन्तवीर्यः । अनन्तर--१४५१-मात२। २क्षित
अव्यवहित, ससक्त, अपटान्तर, 'अपदान्तर' । *नास्त्यन्तरमत्रेति अनन्तरम् । अनन्ता-खी–९३६-श्या
ट्र० अचलाशब्दः ।
*ना स्त्यन्तो अस्या इति अनन्ता । अनन्ता-स्त्री-११९२-धरे।
दूर्वा, अनन्ता, शतपविका, हरिताली, रुहा, 'शतपर्णिका, सहस्त्रवीर्या, भार्गवी' ।
*अनन्ता दूर प्रसारणात् ।। अनन्ता-स्त्री-२०५ (शे. ५४)-पार्वती
द्र० अद्रिजाशब्दः । अनन्यज-पु-२२७-महेव
द्र० अङगजशब्दः ।
*न मनसोऽन्यस्माज्जायते इति अनन्यजः । अनन्यवृत्ति-पु-१४५८-में।
अभिधान व्युत्पत्ति एकतान, एकायन, एकसर्ग, एकास, 'एकाग्रथ' ऐकाग्र, तद्गत, एकायनगत ।
*अनन्य एक रुपा वृत्तिापारोऽस्य इति अनन्यवृत्तिः । अनगल-न.-१४६६---मश २क्षित
अबाध, उच्छृङ्खल, उद्दाम, अयन्त्रित, निरङ्कुश, [निरर्गल शि. १३१] ।
नास्त्यर्गलाऽस्य इति अनर्गलम् , निरर्गलमपि । अनल-धु-१०९९-अनि
ट्र० अग्निशब्दः ।
*अनित्यनेन लोक इति अनल: "मृदिकन्दि" (उणा-४६५) इत्यलः । अनवधानता-स्त्री-१३८२-असावधानपा
प्रमाद । *अनवधानस्य भावोऽनवधानता, अनवहितत्वं कार्येष्वतात्पर्यम् । अनवरत-1.-१४७१-निरन्तर
ट्र० अजस्त्रशब्दः ।
*अवरतशब्देः विरामार्थः ततो नञ् समासः तेन अनवरतम् । अनवराय॑--.-१४३९-भुस्य प्रधान
द्र० अग्रशब्दः ।
*अनवराद्धे मुख्यभागे भवं इति अनवराय म् , "परावरा"-(६।३१७३) इति निपात्यते । अनवस्कर-न.-१४३६-३।त२५ (पनानु, साई ४२४
चोक्ष, निःशोध्य । *अविद्यमानोऽवस्करो वर्चस्कोऽत्र इति अनव
स्करम् । अनवस्थिति-पु-३१५-ययन, अस्थिर
चापल।
*अनवस्थानमित्यनवस्थिातः । अनश्वर-न-१४५३-शाश्वत, नित्य ध्रुव, [सदातन्
शि. १२८ शाश्वतिक, शि. १३०] । *न नश्वरमित्यनश्वरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org