________________
अनुमति
अनुभाव - ५ - ३२६ - विलावनु अर्थ अनुमति - स्त्री - १५० - पूर्ण यन्द्र न होय ते पुनभ
*अनुमन्यते इति अनुमतिः ।
अनुयोग - ५ - २६३ - प्रश्न
द्र० अनुयोजनशब्दः । अनुयोगकृत् ५ - ७८ व्याच्या अर
*अनुयोग व्याख्यां करोति इति अनुयोगकृत् । अनुयोजन- न- २६३ - प्रश्न
पृच्छा, (अनुयोग, पर्यनुयोग ) कथं कथिकता । *अनुयुज्यते इति अनुयोजनम् अनुरति - स्त्री - २९६ - राम
रति, राग, अनुराग । * अनुरमण इति अनुरतिः ।
अनुराग - ५ . - २९६-२राग द्र० अनुरतिशब्दः ।
* अनुरज्जनं इति अनुरागः । अनुराधा - स्त्री - ११३-अनुराधा नक्षत्र मैत्री, [अनुराधा शि. १० ] । * अनुराध्नोतीति अनुराधा विकृतत्वादनूराधेत्यपि । अनुरोध - ५- ७३३-६२ प्रमाणे वर्तपु
अनुवृत्ति । *अनुरोधनमिति अनुरोधः । अनुलाप-५.-२७४- वारंवार मोसवु
वत्सर, संवत्सर, परिवत्सर, उद्वत्सर, वर्ष, हायन, समा, शरत् [ ऋतुवृत्ति, युगांशक, कालग्रन्थि, मासमल, सौंवत्, सर्वर्तु, शारद शे. २६, वत्स, इड़्वत्सर, इडावत्सर, परवाणि शे. २७] । अनुवृत्ति - स्त्री - ७३३-४२ प्रमाणे वर्त
अनुरोध ।
*अनुवर्तनं इति अनुवृत्ति: इच्छानुवर्तनमित्यर्थः ।
अनुशय ५. - १३७८- पश्चात्ताप
द्र० अनुताप शब्दः ।
* अनुशयनमिति अनुशयः ।
एकदेश
Jain Education International
३०
अनुष्ण - ५-३८४ - आणसु
अभिधान व्युत्पत्ति
आलस्य, शीतक, अल्स, मन्द, तुन्दपरिमृज *न उष्णः इति अनुष्णः ।
अनुहार-५ - १४६३ – उपमा, समानते।
द्र० अनुकारशब्दः ।
* अनुहरण इति अनुहारः ।
अनूचान- ५ - ७८- आयारांग वगेरे अवयन लगनार गणि ।
*अनुवाचेत्यनूचानः, “वेयिवदना” – (५।२।३) इति काने साधुः ।
अनून - d. - १४३३ ( शि. १२८ - भंड
द्र० अखण्ड शब्दः ।
अनूप - ५ - ९५३ - पाशवाणी देश अम्बुमत् ।
अनुगता आपोऽत्र इति अनूपः "ऋक्यू" :"अनोदे शे"
सान्तः
( ७|३|७६ ) इत्यत् समा ( २/२/११० ) इत्युपादेशः । अनूराधा - स्त्री - ११३ - शि. १० अनुराधा नक्षत्र अनुराधा, मैत्री ।
अनूरू-५-२०२- सूर्यना सारथि
सूरसूत, (रविसारथि), काश्यपि, विनतासूनु (वैनतेय), अरुण, गरुडाग्रज. [वपुलस्कन्ध, महासारथि, आश्मन शे. ९९ ] ।
न विद्यते अरु अस्य इति अनूरुः । अनृजु -५ - ३७६-१४, भायावी
शट, निकृत, [शष्ठ शि. २५] । *न ऋजुः इति अनृजुः । अनृत-न. - २६५-असत्य
[ अलीक, वितथ, (असत्य, सत्येतरत्, मृषा, मिथ्या) ।
* ऋजुः इति अनृतम् यौगिकत्वात् असत्यम्, सत्येतश्द् इत्यादि ।
अनृत-न. - ८६६- मेती
कृषि [ प्रमृत शि. ७६]
*न ऋत इति अनृतम्, पापिष्ठत्वात् प्रमृतमित्यन्ये ।
For Private & Personal Use Only
www.jainelibrary.org