________________
२२
अद्रिजा
अभिधान व्युत्पत्ति अद्रिजा-श्री-२०४-पाती।
*अद्रीणां राजेति अद्रिराट् । गौरी, काली, पार्वती मातृमातृ, अर्पणा, | (अद्रिद्विष)-पु.-१७५ रुद्राणी, अम्बिका, त्र्यम्बका, उमा, दुर्गा, चण्डी, (पाकद्विषू, वृत्रद्विषू, पुलोमद्विधू, नमुचिद्विष्, सिंहयाना, (सिंहवाहना) मृडानी कात्यायनी, बलद्विष, जम्भद्विषू, पाकशासन) । दक्षजा, आर्या, कुमारी, सती, शिवा, (शिवी), अद्वय-५-२३४-मुद्ध महादेवी, शर्वाणी, सर्वमङ्गला, भवानी, कृष्णस्वस,
बुद्ध, सुगत, धर्मधातु, त्रिकालविद, जिन, मैनाकस्वस, मेनाजा, इश्वरा, निशुम्भमथनी, शुम्भमथनी, बोधिसत्व, महाबोधि, आर्य, शास्त, तथागत, पञ्चज्ञान, महिषमथनी, भूतनायिका, [गौतमी, कौशिकी, कृष्णा, षडभिज्ञ, दशाह', दश भूमिग, चतुस्त्रिंशज्जातकज्ञ, तामसी, बाभ्रवी, जया, कालरात्रि, महामाया, भ्रामरी, दशपारमिताघर, द्वादशाक्ष, दशबल, त्रिकाय, श्रीधन, यादवी, वरा, शे. ४६, बहिँ ध्वजा, शूलधरा, परमब्रह्म- समन्तभद्र, सगुप्त, दयाकूर्च, विनायक, मारजित्, चारिणी, अमोघा, विन्ध्यनिलया, षष्डी, कान्तारवसिनी,
लोकजित्; खजित्, धर्मराज, विज्ञानकामतृक, महामैत्र, शे. ५०, जाङ्गली, बदरीवासा, वरदा, कृष्णपिङ्गला, मुनीन्द्र, [भगवत् , योगिन् , बुध, विज्ञानदेशन, महासत्व, दृषद्वती, इन्द्रभगिनी, प्रगल्भा, रेवतो श. ५, महा- लोकनाथ, बोधि, अहत, सुनिश्चित शे. ८१ विद्या, सिनीबाली, रक्तदन्ती एकपाटला, एकपर्णा बहुभुजा,
गुणाब्धि, विगतद्वन्द्व श. (२, सिद्धार्थ शि. १६.] । नन्दपुत्री, महाजया, शे ५२, भद्रकाली, महाकाली,
*न विद्यते द्वय ज्ञानार्था किन्त्वेकमेव ज्ञानमस्य योगिनी, गणनायिका, हासा, भीमा, प्रकूष्माण्डी, गविनी
इति अद्वयः । वारुणी, हिमा शे. ५३, अनन्ता, विजया, क्षेमा,
अधम-५-१४४१-५२५ र मानस्तोका, कुहावती, चारणा, पितृगणा, स्कन्दमातृ, द्र. अणक शब्दः । धनाञ्जनी, शे ५४, गान्धर्वी, कबुरा, गार्गी, सावित्री,
*अधो भव' इति अधमम् . “अमोऽन्तावोघसः" ब्रह्मचारिणी, कोटिश्री, मन्दरावासा, केशी, मलयवासिनी,
(६।३। ७४) इत्यमः । शे. ५५, कालायनी, विशालाक्षी, किराती, गोकुलोद्भवा,
अधमण-५-८८२-१२ एकानसी, नारायणी, शेला, शाकम्भरी, इश्वरी; शे.५६,
ग्राहक । प्रकीर्णकेशी, कुण्डा, नीलवस्त्रा; उग्रचारिणी; अष्टादश
*ऋणेऽधमोऽधमर्णः, राजदन्तादिावात् पूर्वनिपातः। भुजा, पौत्ती, शिवदूती यमस्वस, शे. ५७, सुनन्दा,
अधर-युः-३४७-माधुसनार विकचा, लम्बा, जयन्ती, नकुला, कुला, विलका,
--हीनवादिन् । नन्दिनी, नन्दा, नन्दयन्ती, निरञ्जना, शे. ५८, कालञ्जरी
*अवति गच्छति हिनत्वं इत अघरः "अवेध शतमुखी, विकराला, करालिका, विरजसू , पुरला, जारी,
चवा-” (उणा-३९८) इत्यरः । बहुपुत्री, कुलेश्वरी, शे. ५८, कौटमी, कालदमनी, दर्दुरा, कुलदेवता, रौद्री, कुन्द्रा, महारौद्री, कालङ्गमा, अधर-पु-५८१-४ महानिशा शे १०, बलदेवस्वसू, पुत्री, हीरी, क्षेमकरी
ओष्ठ, रदच्छद, दन्तवस्त्र, [दशनोच्छिष्ट, प्रभा, मारी, हैमवती, गोला, शिखरवासिनी शे. 1, रसालेपिन् , वाग्दल शे. १२२] ।
*अवति शोभां इति अधरः अयमधस्तनौष्ठः दाक्षायणी, ईश्वरी, शि. १५। *अद्रेः जाता इति अद्रिजा ।
वाचीति कश्चित् अद्रिराजू-पु.-१०२७-6भासय
'अधरेधुस्'-4.-१५४२-४ाये, पडे पिसे. उदगद्रि, मेनकाप्राणेश, हिमवत्, हिमालय, - अधस-4.-१५२६-नाये ४ हिमप्रस्थ, भवानीगुरु ।
-अधस्ताद् ,(अवाच्) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org