________________
प्रक्रिया-कोशः
अधिविन्ना
*अधरे देशेऽधः, पूर्वापराधरेभ्यो-" ( ११५) इत्यस प्रत्ययः अधादेशश्च यथागिरेरधः । अधस्तात्-.-नाये
अधस् , (अवाचू) ।। *अधरे देशे इति अधस्तात् “पूर्वावराधरेभ्यो" -(७।२।११५) इत्यस्तात् प्रत्ययः, अधादेशश्च यथा-गिरेरधस्तात् । अधःक्षिप्त-न-१४८२-नाये ३४
यञ्चित ।
*अधः क्षिप्यते स्म इति अधःक्षिप्तम् । अधि-स्त्री-५३५-२०१स्सा स्त्री
रजस्वला, पुष्पवती, आत्रेयी, स्त्रीधर्मिणी, मलिनी, अवी, उदक्या, ऋतुमती, [पुष्पिता शि.४३] __*अत्ति भूमावित्यधिः, 'तृभ्रम्य-” (उणा-६११) इति इ:, अधादेशश्च न धीयते मनोऽस्यामिति वा । अधिक-.-१४४९-धारे
अतिरिक्त, 'समधिक।
*अध्यारुढमाधिक 'अघेरारुढे' (७।१।१८७) इति कः, अधिकायतीति वा । अधिकरण-1-२५५
अधिकार *अधिक्रियतेऽस्मिन् इति अधिकरणम् । अधिकर्मिक-धु-७२५-हाय सवा नभाये। અધિકારી
--हट्टाध्यक्ष
*अध्युपरि कर्म अस्यास्ति अधिकर्मिकः, व्रीह्यादित्वादिकः । अधिकाङ्ग-पु. न.-७६७-४ मांधवाना भ२५।
सारसन, [अधिायाङ्ग, धियाङ्ग, शि.१६] *अधिकमगदधिकागम् , पुंकलीवलिङगः,अधि. याङ्गमित्येके यन्मुनिः 'अधियाग' सारसनम" दुर्गस्तुः "तस्य सारसन ज्ञेयं धियाङ्ग च निबन्धनम्,” इत्याह, यत् स कञ्चुकैह दि धार्यते । अधिकार-५-७४४-५१२था ४२वी
प्रक्रिया
*अधिक्रयते प्रस्तूयते इति अधिकारः, व्यवस्थास्थापनमित्यर्थः। अधिकृत-५-७२२-धिकारी
अध्यक्ष ।
अधिक्रियते उपरि नियुज्यते स्म इति अधिकृतः अधिक्रम-५-१५११-मा भए
आक्रम, क्रान्ति *अधिक्रमण इति अधिक्रमः । अधिक्षिप्त-५-४४०-तिर२४१२ पाभेसो
प्रतिक्षिप्त। अधिक्षिप्यते स्म इति अघियते स्म इति अधिक्षिप्तः अधित्यका-स्त्री-१०३५-पर्वत ५२नी या
पर्वतमधिरुढा ऊर्ध्वसुमिः अधित्यका “उपत्यकाधित्यके (७।१।१३१) इति साधुः । अधिप-पु.-३५८-२वामी, नाय
ईश, नेतृ, परिवृढ अधिभू, पति, इन्द्र, स्वामिन, नाथ, अर्य, प्रभु, भर्तृ ईश्वर, विभु, ईशितृ, इन, नायक ।
* अधिक पाति इति अधिपः । अधिभू-पु-३५८-स्वामी न.य
द्र, अधिपशब्दः।
*अधि उपरि भवति इति अधिभूः । अधियाङ्ग-न.-७६७-भ२५ट्टी
द्र. (शि.११) अधिकाङ्गशद्वः । अधिरोहिणी-स्त्र'-१०१३-निसणी
निःश्रेणि,' अधिरोहिणी' ।
*अधिरोहन्त्यव रोहन्ति चांऽनया दारुमय्या इति अधिरोहिणी । (अधिरोहिणी)--१०१३-निस२९॥
अधिरोहिणणी शदः । अधिवासन-न.-६३७-धूप वगेरेयी सा२४२ ते
* संस्कारस्तैलादिना गुणाधानं. आदिशद्वात् धूपादिभिरधिवास्यते इति अधिवासनम् ।। अधिविन्ना-स्त्री-५२७-पक्षी परथेली स्त्री
[कृत सापत्निका, अध्यूढा *अधिविन्दत्यस्यामिति अधिविन्ना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org