________________
अद्रि
प्रक्रिया-कोशः द्विजपति निशापति, औषधिपति, (ज्योत्स्नेश कुमुद्रतीश,
अदान-न.-७३८-नदिया.. नक्षत्रेश, दाक्षायणीश, रोहणीश, द्विजेश, निशेश
अदितिज-पु. ८८ - हो औषधीश,)जैवातृक,अब्ज, कलाभृत् ,शशभृत् ,एणभृत्.
द्र० अनिमिषशब्दः छायाभृत् , कलानिधि, शशधर, मृगलाञ्छन, छायाङ्ग)
अदृष्ट-न.-३०२-अनि eil (कोरेथा यता मय इन्दु, विधु, (अत्रिनेत्रप्रसूत) राजन् , निशारत्न, निशा
वह्नितोयाभ्यां आदिशब्दात पिशाचाऽशन्यादेर्भकर, (निशामणि, रजनीकर) चन्द्र, सोम, अमृतद्युति, यमदृष्टम् । श्वेतद्युति, हिमद्युति, (सुधांशु, सितांशु, शीतांशु,) ग्ली,
अद्धा-4.-१५४२ (शे.२०१)यथा - t
વનાર શ૬ [मास्, तपसू , राज, शुभांशु, श्वेतवाहन शे. ११, जर्ण, सृप, राजराज, यजत, कृत्तिकाभव, यज्ञराज,
अञ्जसा । औषधीगर्भ, तपस, शयत, बुध, शे. १२, स्पन्द,
अद्भुत-५-२९५-मामे। रस खसिन्धु, सिन्धूत्थ, भविष्ठारमण, आकाशचमस, पीतु,
अद् इत्याश्चर्यार्थमव्ययम् , अद् विस्मित अलेदु, पर्वरि, चिक्लिद, शे. १३, परिज्वन् , युवन
भवति अनेन अस्मिन् वा मनोऽद्भुतः “अदो भवो डुतः नेमि, चन्दिर, स्नेहु, एकभू शे १४, समुद्रनवनीत
(उणा-२१४) इति डुतः, गौडस्तुः श्रृंगारवीरौ बीभत्स, शि..]।
रौद्र हास्यं भयानकम् । *अमुनेदृ शो नेत्राज्जातः इति अत्रिदृग्जः
करुणा चाद्भुत शान्त, वात्सल्य च रसा दश ।। यौगिकत्वात् अत्रिनेत्रप्रसूत इत्यादयः ।
अद्भुत-न.-३०३-माश्चय (अत्रिनयनसमुत्थज्योतिष)-पु-१५-(प.)-4-5
विस्मय, चित्र, चोद्य, आश्चर्य, [फुल्लक, मोह,
वीक्ष्य शे. (अत्रिनेत्रप्रसूत)-.-१०५-यन्द्रभा
___*अद् भवनइति अद्भुतम् । द्र० अत्रिदग्जशब्दः ।
अदभुतत्व-न-७०-माश्यारी अथर्वन--२४९-१एमाथी उधृत देह * अद्भुतत्व प्रतीतम् । (अथर्व वेद)।
अमर-५.३९४-मानार
भक्षक, घस्मर, आशित, [आशिर शि. २८]। *न थर्वतीति अथर्वा, पुंलिङ्गः, 'वन्मातरिश्वन्'
*अत्तीत्येव शील इति अमरः "सृघस्यदो"-(उणा-९०२) इत्यन्नन्तो निपात्यते ।
(५।२।७३) इति मरक् (अथर्व वेद)-पु-२४९-वह
अद्य-म.-१५४२ (शे. २०3)-प्रास, सालना अथर्वन् ।
हिस. अदन-1.-४२४-मासन
अद्रि (प.प.)-पु. छन्द्रने शत्रु न्याद, स्वदन, खादन, अशन, निघस, वल्भन,
पाक, वृत्र. पुलोमन् , नमुचि, बल, जम्भ अभ्यवहार, जग्धि, जक्षण, भक्षण, लेह, प्रत्यवसान,
अदन्ति इति अद्रयः घसि, आहार, प्सान, अवष्वाण, विष्वाण, भोजन,
अद्रि-पु.-१०२७-पर्वत-पत जेमन, [जमन, जवन शि. २८] ।
द्र. अचलशब्दः ! अद्यते इति अदनम् ।
*अद्यते वज्रेण इति अद्रिः "तविङ्कि"अदभ्र-.-१४२६-धार
(उणा-६९२) इति रिः प्राज्य, प्रभूत, प्रचुर,बहुल, बहु, पुष्कल, भूयिष्ठ, अद्रि-पु.-१११४-१६ 'पुरुह-पुरुहू,' पुरह, भूयस् , भूरि, पुरु, स्फिर, द्र. अंहिपशब्दः । 'स्फार' ।
*अद्यते इति अद्रिः "तड्रिक"-(उणा-६९२) *न दभ्रमिति अदभ्रम्
। इति रिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org