________________
प्रक्रिया कोशः
द्र० अग्निकारिकाशब्दः । *अग्नेः कार्यमग्निकार्यम् । अग्निचित् - . - ८३५ - अग्निहोत्री
अग्निहोत्रन्, आहिताग्नि,[अग्न्याहित शि.७२ ] | * अग्नि चितवान् इति अग्निचित्, "अग्ने श्रेः " (५।१।१६४ ) इति क्विप् ।
(अग्निजन्मन) - ५.- २०९-अर्तिय
द्र• अग्निभूशब्दः
अग्निज्वाला स्त्री- ११५० धावडी द्र०धातकीशब्दः
(अग्निद) - ५ - ३७२ - भरना आततायी [ आततायिन् ।
अग्निदेवा स्त्री(म. १. ) - १०९ - इति नक्षत्र कृत्तिका, बहुला | *अग्निदेव आसां इति अग्निदेवाः । अग्निभू-५-२०९-२४२ने। पुत्र ( प्रार्निव्य) स्कन्द, स्वामिन्, महासेन, सेनानी, शिखिवाहन, मयुररथ, षाण्मातुर, ब्रह्मचारिन् गङ्गासुत, उमासुत, कृत्तिकासुत, (गाङ्गेय पार्वतीनन्दन बाहुलेय) द्वादशाक्ष, महातेजस्, कुमार, षण्मुख, गुह विशाख, शक्तिभृद्, ( शक्तिपाणि) क्रौञ्चारि, तारकारि ( क्रौच्चादारण, तारकान्तक) शरभू, (शरजन्मन्, अग्निजन्मन् ) [करवीरक, सिद्धसेन, वैजयन्त, बालचर्य, दिगम्बर ३. ६३ ] *अग्निना भवतीति अग्निभूः । अग्निभूति - ५ - ३१ - मी गणधर नाम * अग्निरस्य भूयादिति अग्निभूतिः । अग्निरक्षण - १. ८३५ - मंत्र अग्निनु स्थापन अग्न्याधान, अग्निहोत्र | * अग्नेः रक्षणं इति अग्निरक्षणम् अग्निरज - ५ - १२०९ - गोणगाय
द्र० अग्निकशब्दः ।
* अग्निवद् रज्यति इति अग्निरजः प्रपोदरादित्वात् । अग्निरेचक - ५ - ४६२ - शे. १०६-पित
द्र० पित्तशब्दः
Jain Education International
अग्निवल्लभ ५ - ६४७ - राण
यक्षधूप, बहुरुप, साला वेष्ट, सर्जमणि सर्जरस,
रा, सर्वर ।
* अग्नेः वल्लभः इति अग्नि वल्लभः । अग्निवाह - ५ - ११०३ - घुमाउ
[] धूम. वायुवाह, दहन केतन, अम्भस्सू, करमाल, स्तरी, जीमूतवाहिन् । *अग्निना उद्यते इति अग्निवाहः ।
अग्निसम्भव-५-६२.-२सधातु
નામ
अग्र
रस, आहारतेजस्, सासव, आत्रेय,
असुक्कर, घनधातु, मूलधातु, महाधातु *अग्नेः संभवतीति अग्नि संभवः । अग्निसिंहनन्दन- ५- ६९६ - सातमा वासुदेवतु
दत्त ।
* अग्निसिंहस्य राज्ञो नन्दनः इति अग्निसिंहनन्दनः । अग्निहोत्र-न-भत्रपूर्व अग्निनु स्थापन अग्निरक्षण, अग्न्याधान
*
* अग्निहूयते ऽत्रेति अग्निहोत्रम् | अग्निहोत्रन् - - ८३५ - अग्निहोत्री
द्र० अग्निचित्-शब्दः ।
* अग्निहोत्रमस्यातीति अग्निहोत्री । अग्नीन्धन - 1 - ८९१४ - विष वगेरे मापी अग्नि સળગાવવા તે.
० अग्निकारिकाशब्दः ।
* अग्निरिध्यतेऽस्मिन् इति अग्नीन्धनम् । अग्न्याधान - २-८३६ - अग्निहोत्र अग्निरक्षण, अग्निहोत्र ।
* अग्निराधीयतेऽस्मिन् इति अग्न्याधानम् ।
अग्न्याहित - ५ - ८३५ (शि.७२) अग्निहोत्री द्र० अग्निचित्शब्दः ।
अग्र - न. -१९२१ - शिमर, दोय शिरोनामन्, शिखर |
* अगति इति अग्रम् ।
For Private & Personal Use Only
www.jainelibrary.org