________________
अग्र
अभिधान-व्युत्पत्ति
अग्र.न.-११८३-२नी सभाग
*अग्रंकरीरवृक्षादेः अग्र-न.-१४३८-प्रधान, श्रेष्ठ
मुख्य, प्रकृष्ट, प्रमुख, प्रवर्ह वयं, वरेण्य, प्रवर, पुरोग, अनुत्तर, प्राग्रहर, प्रवेक प्रधान, अग्रेसर, उत्तम, ग्रामणी, अग्रणी, अग्रिम, जात्य, अग्रय, अनुत्तम, अनवरयं, वराय, वर,प्रष्ठ, पराओं, पर, प्राग्रय, अग्रिय, अग्रीय
__ *अगत्यत्र इति अग्रं "भीवृधि"-(उणा ३८७) इति रः। अग्र-न.-१४५९ पले
आद्य, आदिम, पौरस्त्य, प्रथम, पूर्व, आदि [प्राकू शि. १३०]
* अगतीति अग्र, प्राग् अपि । (अग्रज)-५-९ प.)-उभी वाय श मनाવવા વપરાતે શબ્દ अग्रज-धु-५५२-मोटामा
ज्येष्ठ, पित्र्य, पूर्वज, [अग्रिम शि.४४] । * अग्रे जातोऽग्रजः, "क्वचित" (५।१।३७१) इतिः यौगिकत्वादग्रिमोऽपि । अग्रज-धु-८१२-ब्राह्मण
ब्राह्मण, त्रयीमुख, भूदेव, वाडव विप्र,द्विजाति, द्विजन्मन् , द्विज, अग्रजाति, अग्रजन्मन्. वर्णज्येष्ट. सूत्रकण्ठ, षट्कर्मन् मुखसम्भव, वेदगर्भन् शमीगर्भ, सावित्र, मैत्र, एतस, [ब्रह्मन् शि. ७१]
*अग्रेऽग्राद् वाजातः इति अग्रजः । अग्रजङ्घा-स्त्री- ६१५-यानी अग्रभाग
प्रतिजङ्घा ।
*जङ्घायाः अग्रभागोऽग्रजङ्गा । अग्रजन्मन्-पु-८१२-शायण
द्र०अग्रजशब्दः ।
*अग्रे, आदौ, अग्राद् मुखाद् वा जन्म अस्येति अग्रजन्मा। अग्रजाति-पु.-८१२-माझ!
द्र० अग्रजशब्दः
*अग्रे, आदौ अग्राद् मुखाद् वा जातिरस्येति अग्रजातिः । अग्रणी-५-१४३९-प्रधान, भुस्य
द्र० अग्रशब्दः ।
* अयं नयति इति अग्रणीः । अग्रतःसर-पु-४९८ नाय
पुरःसर, अग्रेसर, पुरोगम, पुरोगामिन् , पुरोग, प्रष्ठ; (अनेगू)।
*अग्रतः सरतीति सरः, “पूरोऽग्रतो” (५। १ । १४०) इति टः । अग्रतम्-अ.-१५२९-मागण
पुरसू, पुरस्तात्, पुरतम्
*अग्रेऽग्रतः आद्यादित्वात् तसुः यथा-अग्रतःसरः। अग्रबीज -१२००-वनस्पतिना ६ ४२ पैहीना એક પ્રકાર
कुरण्ट, (पारिभद्र)। *अग्रभागो बीजमुत्पत्ति कारणभेषां अग्रबीजाः । (अग्रमांस)-1. २३६-६४य, मुल्य मांस
द्र० बुक्क शब्दः । अग्रयान न.-८००-भाभरानु५४२
नासीर ।
*अग्रेयानमस्येति अग्रयानम् । अग्रायणीय--.-२४७-मील पूर्वनु नाम
सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्रं परिमाणं वर्ण्यते या तद् इति अग्रायणीयम् । अग्रिम-पु-५५१ (शि. ४४)-मोटामा
द्र. अग्रजशब्दः । अग्रिम-न.-१४३९-प्रधान
द्र० अगशब्दः ।
* अग्रे भव इति अग्रिमम् “पश्चादा" (६ । ३ । ७५) इति । 'अग्रिय-धु-१४३९-भुण्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org