________________
अंगाध
अभिधान व्युत्पत्ति
**गाधते गाधम् न गाधं इति अगाधम् । अगाध-पु-१३६४-मा
गर्त, श्वभ्र, अवट, 'अवटि', दर ।
*न गाधः इति अगाधः । अगाधजल-पु-१०९१-९सरोवर
*अगाधं जलमस्मिन् इति अगाधजलः । अगार-न.-९९२१२
गेह, गृह, वेश्मन्, निकेतन, मन्दिर, सदन, समन्. निकाय्य, भवन, कुट, आलय. निलय, शाला, सभा, उदवसित, कुल, धिष्ण्य आवसथ, स्थान, पस्त्य, संस्त्याय, आश्रय, ओकस् निवास, आवास, वसति, शरण, क्षय, धामन् निशान्त [धाम शि०८६]
*अग्यतेऽस्मिन् इति अगार', 'अग्यङ्किग' (उणा४०५) इत्यारः अगान् वृक्षानू इयति वा । अगुरु-पु.न.-६३८ - अगर
द्र० अगरु शब्द । अगु-धु-1.-६४०- २
द्र० अगरु शब्दः । *नगुरु अगुरुः पुंक्लीबलिङ्गोऽयम् । शेषश्चात्र''अगुरौ प्रवर श्रृङ्ग शीर्षकं मृद्रुलं लघु ।
वरद्रुमः परमदः, प्रकरं गन्धदारुच ।।" अगुढगन्ध-न.-४२२-(शे.१३१) ही
द्र० जतुक शब्दः । अगौकस-पु.-१३१७-पक्षी
विहग, विहङ्गम, खग, पतंग, विहङ्ग, शकुनि, शकुन्ति, शकुन, वि, वयस् , शकुन्त, नभसङ्गम, विकिर, पत्ररथ, विहायसू , द्विज, पक्षिन् , विष्किर, पतत्रिन् , पतत्, पतङ्ग, पित्सत् , नीडज, अण्डज, पत्रिन् , नगौकसू , वाजिन् , विविष्किर, नीडोद्भव, गरुत्मत्, [चञ्चुमत् , कण्ठाग्नि, कीकसमुख, लोमकिन् , रसनारद, शे. १८७, वारङ्ग, नाडीचरण शे. १८८, पतत्रि शि. १७७] ।
*अगो वृक्ष ओको ऽस्यः इति अगौकाः ।
अग्नायी-स्त्र!-११० -२५), अनिनी प्रिया
स्वाहा।
*अग्नेर्भार्यां इति अग्नायी “पूतक्रतु"-॥२।४। ६०।। इति श्रीः, ऐकारश्चान्तस्य । अग्नि-५-१०९९-अनि
वह्नि, बृहदभानु, हिरण्यरेतस्, धनञ्जय, हव्याशन, हव्यभुज, हविरशन, हुताशन, कृपीटयोनि, दमुनस्, विरोचन, आशुशुक्षणि, छागरथ, तनूनपात्, कृशानु, वैश्वानर, वीतिहोत्र, वृषाकपि, पावक, चित्रभानु, अप्पित्त, धूमध्वज, कृष्णवर्मन् ,अर्चिष्मत् , शमीगर्भ, तमोध्न, शुक्र, हुतवह. शोचिष्केश, शुचि, उषर्बुध, सप्तजिह्व, मन्त्रजिह्व, ज्वालाजिह्व,ज्वलन, शिखिन् , जागृति, जातवेदस , बर्हिःशुष्मन् , अनिलसख, वसु, रोहिताश्व, आश्रयाश. बहिर्कोतिष, दहन, बहुल, हव्यवाह, अनल,विभावसु, सप्ताचिषु उचिष, (बर्हिरूक), वमि, दीप्र, समन्तभुजू. पर्परीक, पवि, घासि, पृथु, घसुरि, आशिर, शे.१९, जुहुराण पृदाकु,कृषाकु, हवन, हविष्, घुताचिषु नाचिकेत, पृष्ठ वञ्चति, अञ्चति, शे. १७०, भुजि, भरथ, पीथ, स्वनि, पवनवाहनशे.१७१ आशयाश, शुष्मन् , बर्हिष बर्हिरूत्थ, दमूनस शि.ee] ।
*अगत्यूल याति इति अग्निः, “वीयु'-(उणा -६७७) इति निः । अग्नि-'.-१६९-24ायी दिशाना २वामी अग्निक-पु.-१२०९- ५
इन्द्रगोप, अग्निरज वैराट, तित्तिभ ।
*अग्नेस्तुभ्योऽग्निकः । अग्निकण-पु.-१२०३-मनना तमा
स्फुलिङ्ग । अग्निकारिका-स्त्री-८२४-निलोभनु स्थान
अग्नीन्धन, अग्निकार्य, आग्निघ्रा [आग्नीध्री शि ७१] ।
*अग्नेः करणं इति अग्निकारिका "भावे" (५।३।१२२) इति णकः । । अग्निकार्य-न.-८२४-24नि बोमनु स्यान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org