________________
अगांध
प्रक्रिया कोशः अक्षीव-त.-९४१-समुद्र भी
सामुद्र, लवण, वशिर ।
*अक्ष्णोति व्याप्नोति इति अक्षीव, “प्रहाह्वा" (उणा-५१४) इति वे निपात्यते । अक्षीव-पु-११३४-सग
शिशु. शोभाञ्जन, तीक्ष्णगन्धक, मोचक, 'सौभाञ्जन, सोभाञ्जन, शौभाञ्जन” ।
*नक्षीवन्तेऽनेन अदृप्यत्वात् इति अक्षीवः । अक्षौहिणो-स्त्री-७४९-६२ साली प्रभार सैन्य
अक्षणामिन्द्रियाणां रथानां वा ऊहः समूहो रचना वा अस्त्यस्यामक्षौहिणी, यदाहु :
"स्यात्सेनाऽक्षौहिणीनाम, खाऽगाष्टकद्विकैर्गजैः।
रथै श्वेभ्योहयैस्त्रिहनैः, पञ्चध्नैश्चपदातिभिः ॥" इति । अखण्ड- न.-१४३३-सभरत मधु
सर्व, समस्त. अन्यून, समग्र, सकल, सम, विश्व, अशेष, कृत्स्न, न्यक्ष, निखिल, अखिल, 'पूर्ण'. [निःशेष, अनून, शि. १२८] ।
*न खण्डं इति अखण्डम् । अखात-न.-१०९४-तणाव
देवखात । *न खातं इति अखात नागादिकुण्डमकृत्रिमम् । अखिल-न.-१४३३ -सभरत
द्र. अखण्डशब्दः
नास्ति खिलमस्येति अखिलम् । अखेदित्व-न. ७२-थापनानी (ताय ४२नी વાણીનો ગુણ)
*अखेदित्वं अनायाससम्भवः । अग-.-१११४-वृक्ष
द्र०अंहिपशब्दः ।
*न गञ्छतीत्यगः । अग-पु.-१०२७ (शि.४०)-पर्वत
द्र०अचलशब्दः । अगद-५.४७३-औषध
भेषज, तन्त्र, औषध, भैषज्य, जायु *अविद्यमानो गदोऽस्मिन् इति अगदः । अगदङ्कार-धु-४७२-वै
दोषज्ञ भिषज् वैद्य, आयुर्वेदिन् (आयुर्वे दक) चिकित्सक, रोगहारिन् [आयुर्वेदिक शि. ३४]
*अगद' करोत्यगदः क्रियतेऽनेन वा अगदङ्कारः 'सत्यागदा-(३।२।११२) इति मोन्तः । अगम-पु.-१११४-१क्ष
द्र०अंहिपशब्दः। __ *न गच्छतीति अगमः । अगरु-पु.न.-६३९-१२
द्र० अगरुशब्दः अगरु पु.न.- २-६४० __अगुरु, राजाह, लोह, कृमिज, वंशिका, अनार्यज, जोङ्गक (वंशाभ) [प्रवर, श्रृङ्ग, शीर्षक, मृदुल, लघु श. १३०, वरद्रुम, परमद, प्रकर, गन्धदारु शे. १३१, वंशक , कृमिजग्ध शि.५१] ।
__ *अगत्यनेनागरु “कटिकुटि” (उणा ८१२) इत्युपलक्षणत्वादरु, अगं रुणद्धि इति वा पुंक्लीबलिङ्गोऽयम् । अगस्ति-५-१२२ अगस्त्य ऋषि
अगस्त्य, पीताब्धि, वातापिद्विष् , घटोद्भव, मैंत्रावरुणि, आग्रेय, और्वशेय, आग्निमारुत, [विन्ध्यकूट, दक्षिणााशारति, मुनि शे १७, सत्याग्नि, वारुणी, क्वाथि, तपन, कलशीसुत, शे०१८] ।
*अगति कुटिलं गच्छति इति अगस्तिः 'अगिविलि' -(उणा ६६०) इत्यादिना अस्तिक । (अगस्तिपूता)-स्त्री-१५ (प०)-क्षिाहि॥
दक्षिणाशा। अगस्त्य-पु.-१२२-अगस्त्य ऋषि
द्र. अगस्तिशब्दः । स्तम्भिः सौत्र :,
*अगं स्तम्भनातीत्यगस्त्यः, "अगपुलाभ्यां"(उणाा ३६३) इति यः । अगाध-न-१०७० सत्यता
अस्थाग,अस्ताघ, अतलस्पृश् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org