________________
अक्षतस्वन
अक्षतस्वन-पु-२००(शे.४४)- २
द्र० अट्टहासिन् शब्दः अक्षदर्शक-पु.-७२०-न्यायाधीश
प्राइविवाक, न्याय. द्रष्टा, स्थेय शे०१४१] ।
*अक्षान् व्यवहारान् पश्यतीति अक्षदर्शकः ।। अक्षदेविन्-पु-४८५-पास पडे ॥२ २मनार
कितव, द्युतकृत्, धूत्त, अक्षधूर्ग।
*अक्षैर्दीव्यति विजिगीषते इति अक्षदेवी । अक्षधूत-पु-४८५-पासा 43 ॥२ २मनार
द्र० अक्षदेविन् शब्दः । *अक्षेषु धूर्तोऽक्षधूर्तः । अक्षपण-पु.-४८६-1106५२ मा भुली २४
ग्लह, (ग्लहि)। अक्षमाला-स्त्री-८४९-१सिडनी पत्नी सन्यता
अरुन्धती। *अक्षाणां मालाऽस्या इति अक्षमाला, न क्षमा लातीति वा खगामित्वात् । अक्षर-पु.-७८२-(श०१४५)तसवार
द्र० असिशब्दः। अक्षर-10-७५-मोक्ष
महानन्द, अमृत, सिद्धि, कैवल्य, अपुनर्भव, शिव, निःश्रेयस श्रेयस् , निर्वाण, ब्रह्मन् निवृत्ति, महोदय, सर्वदुःखक्षय, निर्वाण, मुक्ति, मोक्ष, अपवगे, [शीतीभाव, शान्ति, नैश्चित्य, अन्तिक शे०२]
___ *न अरति चलत्यस्मादात्मेत्यक्षरम्, अश्यते प्राप्यते क्षीणकर्मभिः इतिवा, "भीज्यजिमा" (उणा-४३९, इतिसरः। अक्षरचञ्चु-पु.-४८३-१४
लेखक, अक्षरचण, अक्षरजीवक, लिपिकर (लिविकर), [कायस्थ, करण शे० १.७]
*अक्षरैर्वित्त इति अक्षरचञ्चुः, "तेन विते” (७।१।८५) इति निपात्यते । अक्षरचण-पु.-४८३-अप
द्र० अक्षरचञ्चुशब्दः।
अभिधान व्युत्पत्ति *अक्षरैर्वित्तः इति अक्षरचणः "तेनवित्ते"
(७।११७५) इति निपात्यते । अक्षरजीवक-पु.-४८३-सेम
द्र० अक्षरचञ्चुशब्दः।
*अक्षरैर्जीवतीत्यक्षरजीवकः । अक्षरन्यास-धु.-४८४-माण, लिपि
लिपि, लिवि, [लिखिता शि० 38] । अक्षवती-स्त्री-४८६-दुगार
दुरोदर, कतव, द्युत, पण । *अक्षाः सन्त्यस्यामित्यक्षवती । अक्षवाह-पु..८०१-अभा।
नियुद्धभू ।
*अक्षो मल्लानां युद्धस्य व्यवहारस्तस्य वाटोऽक्षवाटः । अक्षान्ति-स्त्री-३९१-४
ईर्ष्या। अक्षि-न-५७५-मांग
चक्षुषु , ईक्षण, नेत्र, नयन दृष्टि, अम्बक, लोचन, दर्शन, दृश् [रुपग्रह, देवदीप शे. १२१, विलोचन शि ४] ।
*अश्नुतेऽक्षि, क्लीबलिङ्गः, अक्षिकूटक-न.-१२२५-यानी भने जाना
ईषिका 'इषाका, ईषीका, इषिका' । अक्षिगत पु.-४४८-द्वेषपात्र
*"अक्षिगतो यथा किशारुकादिः खेदकृत तथाऽयमपीति भावः, अक्षिगतशब्दो यथा प्रियो हितत्वेन व्यपदिश्यते तथा शत्रुरपि सदा रुषा दृश्यमानत्वात् अक्षिगतत्वेन व्यपदिश्यते इति मिश्राः” इति व्युत्पत्तिरत्नाकरे । अक्षिविकूणित--.-५७८-४ाक्ष
अर्धवीक्षण, अपाङ्गदर्शन, काक्ष, कटाक्ष । *अक्ष्णोर्विकूणनमक्षिकूणितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org