________________
प्रक्रिया कोशः
*न कम्पितवान् इति अकम्पित : गौतमः ।
अकर्कश-५.-१३८७-উাল
कोमल, मृदुल, मृदु, सोमाल, सुकुमार । *नकर्कशोऽकर्कशः ।
अकर्ण - पु . - ४५४ - महेश
] एड, बधिर (श्रुति विकल ) ।
*अविद्यमान कर्णावस्य इति अकर्णः श्रुतिविकलः ।
अकल्कन - ५० - ४९० - सरज
वीतदम्भ |
* नास्ति कल्कनं शाठयमस्य इति अकल्कनः ।
भ
सहसा, एकपदे, सासू, सपदि ।
*अकस्मादिति विभक्त्यन्तप्रतिरूपकं यथा अक
अकस्मात् - अ. - १५३२ - ताण,
स्मादायातः ।
अकिञ्चन - ५. - ३५८- निर्धन
दिर, दुर्विध, दुःस्थ, दुर्गत, निःस्व कीकट, [क्षुद्र, दीन, नीच, शे. ८४]
* नास्ति किञ्चनाऽस्य इति अकिञ्चनः । अकिञ्चनता - स्त्री - ८३ - अनरियड
* अकिञ्चनता परिग्रहत्यागः । अकुप्य - न . - १०४५ - सोनु अथवा उषाना सि। हिरण्य, कोश, 'कोष' ।
* नकुप्य इति अकुप्य, हेम्नि रुप्ये च कृताकृते घटिताऽघटिते इत्यर्थः ।
अकूपार - ५. - १०७३ - समुद्र, सागर
पारावार, सागर, अवारपार, उदधि, अर्णव, वीचिमालिन्, यादईश (यादः पति) स्त्रोतईश, वारीश, नदीश, सरस्वत्, सिन्धु, उदन्वत्, मितद्रु, समुद्र, मकराकर रत्नाकर, ( रत्नराशि), जलनिधि, जलधि, जलराशि, (वारिनिधि, वारिधि, वारिराशि) [महा कच्छ, दारद, धरणीप्लव, महीप्रावार, उर्वङ्ग, तिमिकोश, महाशय शे. १६७, अकुवार, मकरालय शि. ८६ * मर्यादास्थितत्वादन कुं पिपर्ति इति अकूपारः
Jain Education International
३
अक्षत
बाहुलकाद्दीर्घः जपादित्वात् वत्वेऽकूवारोऽपि । अकूवार - ५ - ३०७४ (शि.६६) - सागर, समुद्र द्र० अकूपारशब्दः । (अकृश) -५ - १७ - (4.) - लडुं
(अकोपना) - स्त्री - १२७१ - शांत स्वभाववाणी गाय अचण्डी, सुकरा ।
अक्रम - ५. - १५११-४मविनानो
व्युत्क्कम, उत्क्रम ।
*न क्रमोऽक्रमः ।
अक्ष-५.-४८६- नुगार रंगवाना पासा
[] पाशक, प्रासक, देवन * अक्ष्णोतीति अक्षः ।
अक्ष-५. - ७३८-नुगार
*अक्षाःपाशकास्ते च द्युतोपलक्षणम् । अक्ष-पु.-८८४-सोण भासा प्रभाए। सुवहि कर्ष | अक्ष्णोतीति अक्षः ।
अक्ष-न. - ९४३ - संयम
सौवर्चल, रुचक, दुर्गन्ध, शूल नाशन । * अक्ष्णोति व्याप्नोतीत्यक्षम् ।
अक्ष - पु . - ११४५ - महेडा
कलि, बिभीतक, 'तुष, कर्षफल, भूतावास, कलिद्रुम' [बिभेदक शि. १०३ ] ।
* अक्षति व्याप्नोतीत्यक्षम् । अक्ष - 1. - १३८३- वन्द्रिय
हृषीक, करण, स्रोतसू, ख, विषयिन् इन्द्रिय । * अक्ष्णोति व्याप्नोतीत्यक्षम् । अक्षज-पु.- २१९-शे.७१ - विष्णु
द्र· अच्युतशब्दः ।
अक्षत (4. व.) - पु . - न . - ४०१ - यो [] लाज (जा) ।
*न क्षण्यन्ते इति अक्षता: पुंक्लीत्रलिङगः, पुंस्य बहुवचनान्त: ।
For Private & Personal Use Only
www.jainelibrary.org