________________
अंशुक
-
--
त्विषि, त्विषु , भास् , प्रभा, वसु, गभस्ति, भानु, भा, मयूख, महस् , छवि, विभा, [पृष्णि, वृष्णि, द्योत शि. ८]
*अश्नुते द्यामित्यंशुः पुंलिङगः । अशुक-.-६६६-वस्त्र
वस्त्र, अम्बर, सिचय, वसन, चीर, आच्छाद, सिच , चेल, वाससू . पट प्रोत, [निवसन, वस्न, सत्र, कर्पट शे. १३७ आच्छादन शि. ५४]
अश्नुते वपुः इति अंशुक 'कञ्चुका” (उणा-५७) इत्युके निपात्यते, अंशूनू तन्तून् कायतीति वा अशुकम् । (अंशुपति)-पु.-१३-(प.)सूर्य
___ द्र० अंशु शब्दः। (अंशुमत् )-पु.-१३(प.)-सूर्य
द्र० अंशु शब्दः । (अंशुमत्)-.-९८-सूर्य
द्र. अंशु शब्दः। 'अ'शुमतूफला'-स्त्री-११३६ -
द्र० कदली शब्दः । (अंशुमालिन्)-५-१३(प.)-सूर्य
द्र० अंशु शब्दः। (अशुमालिन्)-".-९८-स्र्य
द्र० अंशु शब्दः । अशुहस्त-५-९८-सूर्य
द्र० अंशु शब्दः।
*अंशवः हस्ते यस्य स इति अंशुहस्तः । अंस-पु.--.-५८८-मो
भुजशिरम् , (भुजशिखर) स्कन्ध । *अस्यते भारेणेत्यंसः पुंक्लीबलिङगः "मावाव"
(उणा-५६४) इति सः । अंसल-पु.-४४८-गणवान
बलिन् , निर्दिग्ध, मांसल, उपचित, (बलवत्)। *असावस्य स्तः इति अंसलः सिध्मादित्वाद् लः। अंहति-श्री-३८७-हान-त्याग
अभिधान व्युत्पत्ति दान, उत्सर्जन, त्याग, प्रदेशन, विसर्जन, विहायित, वितरण, स्पर्शन, प्रतिपादन, विश्राणन, निर्वपण, (निर्वापण), अपवर्जन, [प्रादेशन शि. २७] ।
हन्यते दौर्गत्यमनया इति अंहतिः स्त्रीलिङगः "हन्तरंहच" (उणा-६५४) इत्यतिः । अंहसू-न-१३८१-५५, अशुभ
अशुभ, दुष्कृत, दुरित, पाप, एनस , पाम्पनू , पातक, किल्बिष, कलुष, किण्व, कल्मष, वृजिन, तमसू, अंहस् , अङयस् , कल्क, अध, पङ्क ।
*अमत्यंहः क्लिबलिङ्गः “अमेभहो" (उणा९६२) इत्यसू, अंहते वा “असू” (उणा९५२) इत्यस् । अहि-:-६१६-५॥
चरण, क्रमण, पाद, पद, चलन, क्रम, [पद्,
पाद्, अचि शि. ४८] *अंहते यात्यनेन इति अंहिः पुंलिङ्गः, "तविङ्कि" (उणा-६९२) इति रिः अघ्रिरपि । हिनामन्-.-११२१-नायेनो भाग, पक्षनुभूण
मूल, बुध्न, 'बध्न' अंहिनाम
**अंहिनामान्यस्यांहिनाम पादपर्यायमित्यर्थः । अहिप-पु-१११४- वृक्ष
वृक्ष, अग, शिखरिनू , शाखिन् , फलद, अद्रि, हरिट , द्रुम, जीर्णद्रु, विटपिन् , कुठ, कुट' क्षितिरुह, (कुज, महीरुह) कारस्कर, विष्टर, नन्द्यावर्त, करालिक, तरु, वसु, पर्णिन् , पुलाकिन् , (अछिप) साल, (शाल), अनोकह, गच्छ, पादप, नग, रुक्ष, अगम, पुष्पद, 'पलाशिन्' [आरोहक, स्कन्धिन् , समिक, हरितच्छद, शे. १७३, उरु, जन्तु, वह्निभू शे. १७४ चरणप शि१००] ।
*अंहिभिमू लैः पिबत्यहिपः चरणपोऽपि । अहिस्कन्ध-धुं.-६१७-24 गुठी अनेमागणी1ને અગ્રભાગ
र्चशिरस् ।
*अहेः स्कन्धोऽहिस्कन्धः । | अकम्पित-पु-३२- 248मा धनु नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org