________________
गुप्त
गुप्त - न. - १४८३ --संतायेस.
गूढ ।
* गुप्यते स्म इति गुप्तम् । गुप्त न.- १९४९७ - २क्षणु शयेस.
द्र० अवितशब्दः ।
*गुप्यते इति गुप्तम् । गुप्तचर-५-२२५- (शे. ७७) जसदेव.
द्र० अच्युताग्रजशब्दः । गुप्ति - स्त्री - ८०६-२,
पानं.
चार, कारा [चारक शि. ७i ] । *गुप्यतेऽस्यां इति गुप्ति न्धनागारम् । गुम्फ-५-६५३ - २थना, गूथागी.
सन्दर्भ, रचना, श्रन्थन, ग्रन्थन, [परिस्पन्द, प्रतियत्न शे. १३४ ] ।
*गुम्फन इति गुम्फः । गुरु- ५ - ७७ - धर्मोपदेश आपनार गुरु.
धर्मोपदेशक ।
*गृणाति धर्म इति गुरुः, 'कृगुऋत उर्च"
..
( उणा - ७३४ ) इति उः ।
गुरु- ५:- ११९-गुरु बृहस्पति
द्र० आङ्गिरसशब्दः ।
*गृणात्युपदिशति इति गुरुः "कृग्रऋतउच" (उणा - ७३४) इति उः । गुरु- न . - १४३० - विशाण भोटु.
द्र० उरुशब्दः ।
*गिरति इति गुरु ।
गुरुक्रम - ५ - ८०-संप्रदाय, गुरुपरंपरागत उपदेश. पारम्पर्य', आम्नाय, सम्प्रदाय । * गुरोः क्रम इति गुरुक्रमः । गुरुहन-५-८५८ - गुरुने बनार
नरकीलक ।
*गुरुं हन्ति इति गुरुहा । गुरुदैवत ५ - १११-पुष्य नक्षत्र.
पुष्य, तिष्य, सिध्य । *गुरुदैवतमस्य इति गुरुदैवतः ।
Jain Education International
२४४
अभिधान व्युत्पत्ति
गुरुपत्र - न.- १०४२-४५ई. द्र० आलीनकशब्दः । *गुरुपत्रमस्य इति गुरुपत्रम् |
( गुरुपाद) - ( म. व . ) -- ३३६ - पून्यगुरु. गुर्विणी - स्त्री - ५३८ - गर्भवती, सगर्भास्त्री. द्र० अन्तर्वत्नीशब्दः ।
*गुरुर्भोsस्त्यस्या इति गुर्विणी, शिखादित्वादिनि पृषोदरादित्वात् साधुः, “भ्वादेर्नामिनो”-॥२|१|६३॥ इति दीर्घ स्यानित्यत्वेन ज्ञापितत्वात् अवश्य गुर्वति गर्भपालनायेति वा ।
गुर्वी- स्त्री - ५३९ - गलवती, सगर्भास्त्री. द्र० अन्तर्वत्नीशब्दः ।
*
गर्भवात् ।
गुल- ५ - ६११ - धनो मध्यभाग. मणि, गुह्यमध्य | *गुडति रक्षति इति गुलः । गुलुच्छ-५ न.-११२६- नहिं जीसी न गुरुछो.
द्र० गुच्छशब्दः । गुड इति गुलुञ्छः, “गुलुञ्छ” - (उणा१२६) इति छे निपात्यते पु ंस्ययम्, क्लीबेsपि वाचस्पतिः - यदाह - "गुलच्छोऽस्त्री, " इति । गुलुञ्छु- ५ - ११२६ (शि. १०१ ) - नहिं जीसेसी કુંપળાને ગુચ્છા.
द्र० गुञ्छशब्दः ।
गुल्फ-युं स्त्री- ६१५-घुटे भगनी खेडी. चरणग्रन्थि, घुटिक, घुण्टक, घुट ।
*गलति इति गुल्फः पादग्रन्थिः, पार्श्वनिसृतः "कलिगरस्योच्च' (उणा - ३१५) इति फः पुंस्त्रीलिङ्गः। गुल्म-युं न.-४६९-पेटनीगांड, परोस. उदरग्रन्थि ।
* गुप्यत्यनेन इति गुल्मः पुंक्लीबलिङ्गः "रुक्म. ग्रीष्म " - ( उणा - ३४६) इति मे निपात्यते ।
गुल्म- यु न. ६०५ - अरोल, डहयनी डाभी मानुन भांस पिंड.
For Private & Personal Use Only
www.jainelibrary.org