________________
प्रक्रियाकोशः
२४३
गुन्द्राल *गुण्यतेऽभ्यस्यते इति गुणः ।
वाहवा"-(उणा-५१४) इति वे निपात्यते । गुण-पु.-९२८-होश हो२५.
गुत्स-५-११२६-नहि भायलीपनाना छी. शुम्ब, वटारक, रज्जु, शुल्व, तन्त्री, (तन्त्रि) द्र० गुच्छशब्दः । वटी ।
*गुध्यति वेष्टते इति गुत्सः । ___*गुण्यते अभ्यस्यते इति गुणः ।
गुत्सक-५-११२६-नावीपणानो गुस्छी. गुण-धु-१४४१-गौर, 24प्रधान.
द्र० गुच्छशब्दः । द्र०अप्रधानशब्दः ।
*गुध्यति वेष्टते गुत्सः “गुधिगधेस्त च” (उणा*गुण्यते इति गुणः ।
५६८) इति कित् सः ।। गुणग्राम-पु-१४१४-गुणनो समूह.
गुद-५ न.-६१२-गुहा. गुणलयनिका-स्त्री-६८२- वस्त्रनु नानु ५२,
द्र० अधोमर्मनशब्दः । रावटी.
* 'गुत् पुरीपोत्सगे,” गुवत्यनेन इति गुद - केणिका, पटकुटी।
पुंक्लीबलिङ्गः, “गोः कित्” (उगा-२३९) इति दः *गुणा लीयन्तेऽस्यां इति गुणलयनिका गुणलयनी गोदते वा। अपि ।
गुदकील-धु-४६८ (शि. ३४)-९२स, भसा. गुणवृक्ष-पु-८७७-सद, वान वारत न. दुर्नामन् , अर्शस् , गुदाकुर । कूपक ।
गुदग्रह-पु-४६९ भग भूत्राहि वाया थते *गुणयुक्तो वृक्ष इव गुणवृक्षः यत्र नौ रज्ज्वा रोग, २॥३२॥. बध्यते पोते ध्वजपटाद्याधार इत्येके ।
उदावर्त । गुणाधिष्ठानक-५-६०३ (शे. १२५)-७८५, अन्तः *गुदे ग्रहण इति गुद्ग्रहः । ४२६१.
गुदाकुर-५-४६८-६९२स, मसा. द्र०स्तनान्तरशब्दः ।
दुर्नामन् , अशस् [गुदकील-शि. ३४] । गुणाब्धि पु-२३५ (शे. ८२)-भु सुगत.
गुदस्योऽङ्कुरो इति गुदाकुरः, गुदकीलोऽपि । द्र०अद्यशब्दः ।
गुन्दल-यु-१४०८ -भृगनो १०६. गुणित--.-१४८३-गुए।७.२ ४२स.
*गुन्देति शब्द लाति इति गुन्दलः । आहत ।
गुन्द्र-पु-११९२-भुन तृए. गुण्यते इति गुणितम् ।।
तेजन, मुञ्ज, शर । गुणोत्कर्ष-५-१३७५-गुणानु उपायु, *गुणैर्दोषा दान्त्यस्मिन् इति गुन्द्रः, पृषोदरा४.
दित्वात् । परभाग ।
गुन्द्रा-स्त्री-११९३-भमाथ, भद्रमोथ. *गुणानामुत्कर्षों इति गुणोत्कर्षः ।
भद्रमुस्तक । गुण्डित-न.-१४८३-पूजयी ५२॥ये.
*मुस्ता उत्तमा गोदन्तेऽनया इति गुन्द्रा “खुर. रुषित ।
क्षुर"-(उणा-३९६) इति रे निपात्यते, गुणैर्दोषा *गुण्ड्य ते स्म इति गुण्डितम् ।
द्रन्त्यिस्यामिति वा । गुण्डिव-पु-१२९१-थाई शियागने भगतुं प्रारी.
गुन्द्राल-पु-१३४०-9000 पक्षी. लोपाक ।
जीव जीव, विषदनमृत्युक । *बहति शिवाभेदे गृणाति इति गुण्डिवः “प्रहः
*गुन्द्रामलति इति गुन्द्रालः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org