________________
गीरथ
२४२
अभिधानव्युत्पत्तिद्र० गानशब्दः ।
[ इक्षुरसक्वाथ । गीरथ-पु-११९-(शे. १५)-१२, ९२पति.
गूयते क्वथ्यते इति गुडः, 'कुगुहुनी-" द्र०आङ्गिरसशब्दः ।
(उणा-१७०) इटि डः कित, गुडति रक्षति वा । गीर्वाण-घु-१९ (५.)-हेव.
गुड-धु-४२५-डोजीमा. गीर्वाण (५. 4.)---८९-देवता.
द्र०कवकशब्दः । द्र०अनिमिषशब्दः ।
*गुडति इति गुडः, गूयते वा । गीरेव वाणोऽस्त्र येषां ते गीर्वाणाः । गुड-पु-६८८-गरी २भवानुसाधन गीपति-धु-११९ -गुरु, 'पति.
ट्र०गिरिशब्दः । द्र०आङ्गिरसशब्दः ।
*गुडयते इति गुडः, स्थादित्वात् कः । भगीरः पतिः गी:पतिः ।।
गुडपुष्प-पु-११४१-भी . 'गुग्गुल'-.-११४२-भूगगनु र
मधूक, मधुष्टील, मधु,म, 'मधुक, वानद्र० गुग्गुलशब्दः ।
प्रस्थ' । गुग्गुलु-धु-११४२-भूगगनुं 3.
*गुडवद् मधुर पुष्प अस्य इति गुडपुष्पः । पलङ्कष, 'कुम्भ, उलूबलक कौशिक, गुग्गुल,
गुडफल-पु-११४२-पार्नु उ. पुर' ।
पील, सिन, स्त्र सिन्' । गूयते इति गुग्गुलः, पुंलिङ्गः “गृहलगुग्गुलु
*गुडवद् मधुर फलमस्य इति गुडफलः । कमण्डलवः' (उणा-८२४) इति साधुः ।
गडाकोश-धु-७०९-41. गुच्छ-पु-६६०-मत्रीश शेरा हा२.
द्र०अर्जुनशब्दः । गुच्छ-५-११२६-नलि साडी पणना शुछी.
*गुडा गुटिका तदाकाराः केशा अस्य इति गुच्छ, स्तबक, गुत्सक, गुलुन्छ, [गुलुन्छु, गुडाकोशः । लुम्बी शि. १011
गुडूची-स्त्री-११५७-गी. ___ *गूयते इति गुच्छ: “तुदिमदि-" (उणा-१२४) द्र०अमृताशब्दः । इति छकि गुच्छः ।
*गुडति रक्षति कफ इति गुडूची “गुडेरुचटू"गुच्छ-५-११८२-धान्यन छोड, धान्य वगैरेनी (उणा-१२०) इति उचटू । नाण.
गुडेरक---४२५-डीजीयो. स्तम्ब ।
ट्र०कवकशब्दः । *गुध्यतेऽनेन इति गुच्छः ।
__*गुड्यते, इति गुडेरः, “कुगुपति"-(उणा-४३१) गुञ्छ-'-११२६-नहायेसी मोनो छ। द्रगुच्छशब्दः ।
इति किदेरः के गुडेरकः । गूयते इति गुच्छः, "गुलुञ्छ'- (उणा-१२६)
गुण-धु-७२२-२सोध्यो. इति छ निपात्यते ।
द्र आरलिकशब्दः ।
* गुणयति इति गुणः । गुञ्जा-२त्री-८८३-यणी ति. रक्तिका ।
गुण-(21. 4.)--७३५-सधि विग्रह वगेरे गुञ्जा-स्त्री-११५५-यडी.
રાજગી ૬ ગુણ. द्र०कृष्णलाशब्दः ।
*गुण्यन्ते इति गुणाः, राज्योपकारकाः । *गुजति शिम्ब्या इति गुञ्जा ।
गुण-y-७७६-धनुष्यनी होरी, ५॥ गुड-५-४०२-गण.
द्र०गव्याशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org