________________
प्रक्रियाकोशः २४१
गीति *गालयति सावयति अक्षि गालवः "कैरव"- गिरिजामल-न.-१०५१-सम२५. (उणा-५१९) इत्यवे निपात्यते ।
द्र०अभ्रकशब्दः । गालि-स्त्री-२७२-गाण.
*गिरिजाया मौर्या मल इति गिरिजामल, Oविरुद्धश सन ।
गिरिज च तदमल चेति वा। गालयते गुणान् इति गालिः ।
गिरिमल्लिका श्री-११३७-८न्द्रावनु 3. गिर-स्त्री-२४१-१२२वतीदेवी, वा.
द्र कुटजशब्दः । वाच् , ब्राह्मी, भारती, गो, वाणी, भाषा,
गिरिणा मल्लयते धाय ते इति गिरिमल्लिका, सरस्वती, श्रुतदेवी ।
गिरी मल्लिकेव वा । *गृणाति इति गीः ।
गिरियक-'-६८९-गेडी २भवानुसाधन. गिरि-यु-६८८-२॥ २भवानुं साधन.
___ ट्र०गिरिशब्दः। गुड, बालक्रीडनक गिरियक, गिरिगुड, *गीयं ते याति च इतिगिरियकः । [गिरिक, गिरीयक शि. ५८]
गिरिश---१९६-२३२ महादेव. गीयते इति गिरिः पुंलिङ्गः, "नाम्युपान्त्य' -
द्र०अट्टहासिन्शब्दः । (उणा-६०९) इति किदिः ।
*गिरिरस्यास्ति इति गिरिशः, "लोम पिच्छादेः गिरि-धु-१०२७-पत.
शेलम् ।।७।३।२८।। इति श:, गिरी शेते, गिरि श्यति द्र० अचलशब्दः ।
उपभोगेन तनूकरोतीति वा । *गीर्यते इति गिरिः "नाम्युपान्त्य"-(उणा-६०९) गिरिसार-न.-१०३८-साम. इति किः ।
द्र० अयस्शब्दः । गिरिक-पु-६८९ (शि. ५८)-गरी २भवातुं साधन. *गिरेः सारं इति गिरिसारम् । द्र० गिरिशब्दः ।
गिरीयक-धु-६७९ (शि.५८)--गेडी २भवातुं साधन. गिरिकर्णी-स्त्री-११५६-२४ी.
द्र०गिरिशब्दः । अपराजिता ।
गिरीश-पु-१९६-२४२ महादेव. गिरिरश्मेव कर्णोऽस्या इति गिरिकर्णी ।
द्र०अट्टहासिन्शब्दः । गिरिका-धु-१३०१ -नाना ४२.
___*गिरेरीशो इति गिरीशः । बालमूषिका, खटाखु)।
गी:पति-पु-११९-१२, गृहस्पति. *गिरति इति गिरिका "कुशिक"-(उणा-४५)
द्र आङ्गिरसशब्दः । इतीके साधुः ।
"गिरः पतिः इति गी:पतिः । गिरिगुड-५-६८९- २भवानुसाधन. गो:पतीष्टिकृत-५-८१८-१९२पतिसवनामना द्र गिरिशब्दः ।
यज्ञ ४२ना२. गीर्यते गुड्यते च गिरिगुडः पृषोदरादित्वा
स्थपति । साधुः।
*गी:पते हस्पतेः इष्टिं यज्ञ करोतीति गी:पतीगिरिज-न.-१०६२-शिक्षामित.
ष्टिकृत् । द्र०अर्थ्य शब्दः ।
गीत-न.-२८०-यन, गीत. *गिरेः जायते इति गिरिजम् ।
द्र०गानशब्दः । (गिरिज)--.-१०५१-५५२५.
*रागगीत्यादिक गीतम् । द्र०अभ्रकशब्दः ।
गीति-स्त्री,-२८०- गीत, गायन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org