________________
गांत्र
२४०
गात्र-4.-५६३-शरी२.
द्र० अङ्गशब्दः ।
*गच्छति इति गात्रम् , “गमेरा च” (उणा४५३) इति त्रः । गात्र-त्री न.-१२२८-हाथाना गया वगेरे.
*गच्छति अनेन इति गात्र स्त्रीक्लीवलिङ्गः हस्तिनः पूर्वः पादजङ्घादिभागः । गात्र-न-५६६ (शे. ११८)-शरीरना अवयव.
ट्र, अहशब्दः । गात्रसंकोचिन-y-१३०२ -सतना मिली.
जाहक, मण्डली।
*गात्र संकोचयति इति गात्रसकोची । गात्रसंप्लव-पु-१३४०-११पक्षी, समां सही मारनार पक्षी.
प्लव ।
*गात्रेण सप्लवते इति गात्रसप्लवः । गात्रानुलेपनी-स्त्री-६३९-चाटवी वस्तुना से
वति ।
*गात्र अनुलिप्यतेऽनया इति गात्रानुलेपनी । (गाधिनन्दन)-j-८५०-विश्वामित्र.
त्रिशकुयाजिन , गाधेय, विश्वामित्र, कौशिक। गाधिपुर-.-९७४-आन्या नो।
द्र० कन्यकुब्जशब्दः ।
अगाधे राज्ञः पुरं इति गाधिपुरम । गाधेय-५-८५०-विवाभित्र.
त्रिशङकयाजिन् , विश्वामित्र, कौशिक, (गाधिनन्दन)।
*गाधेरपत्य इति गाधेयः "इतोऽनिञः ॥६। ११७२।। इत्येयण् गाधिनन्दनोऽपि । गाज-4.-२८०-गीत गायन.
गीत, गेय, गीति, गांधर्व ।
*प्रावशिक्यादिध्रुवा रूप गानम् । गान्धर्व-न.-२८०-गीत गायन
गीत, गेय, गीति, गान ।
गन्धवैः कृत इति गान्धर्वम् । गान्धर्व-(म.4.)--y-१८३-देवाना गया.
अभिधानव्युत्पत्तिહા વગેરે ગર્વો.)
गन्धर्व', देवगायन, (हाहा-हूहू, तुम्बुरु, वृषणाव, विश्वावसु, बसुरुचि)।
___गान्धर्वा एव इति गन्धर्वाः । गाधर्वी स्त्री-२०५ (शे. ५५) -Iq ता.
द्र० अद्विजाशब्दः । गान्धार-५-१४०१-वीगाडमाथी मामाता २१२.
*गां वाच धारयति इति गान्धारः, गन्धवहमियति वा यदाह-----"वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः । नानागन्धवहः पूण्यैर्गान्धारस्तेन हेतुना ॥" गान्धारी-स्त्री४६-श्रीनभिनाथ भगानी शासन हेवी,
*गांधारयतीति गान्धारी पृचोदरादित्वात् । गान्धारी-स्त्री-२४०-१०भी विधाती.
गांधार यतीति गान्धारी, पृषोदरादित्वात् । गामिन्-'-९ (प.)--21 श६ समारवाया वार વાચક શબ્દ બને છે જેમ ગમી. गारुड--.-१०४४-सानु
द्र० अर्जुनशब्दः ।
गाइस्पद इति गाम्डम । गारुन्मत्-न.-१०६४ -भ२७तभाश पन्ना.
मरकत, अश्मग,हरिन्मणि, (अश्मयोनि)।
मन्मत इद जात विष हन्तुं गारुत्मतम् । (गार्गक)-५-१८१६-गरपिना श. गागी खी-२०५ (शे. ५५)-पावती.
द्र० अद्विजादाब्दः । गार्धपक्ष--७७८-०१७.
द्र० अजिह्मगशब्दः ।
*गृध्रपक्षस्थायं इति गाघ्रपक्षः । गाभिण--.-१४१५-गानिमानी समूह.
___गाभिणीनां समूहः इति गार्भिणम् । गाह पत्य-पु-८२६-त्री प्रारना अग्नि.
___*गृहपतिना संप्रयुक्तो इति गार्हपत्यः, "हृद्यपद्य”-11७।१।११।। इति ये निपात्यते । गालव-पु-११५९-सोड, सोध२.
लोध्र प्रतिव्व शावर. माजन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org