________________
प्रक्रियाकोशः
२३९
गाण्डीव गोमत् , गोमिन् , गवीश्वर ।
इत्यने निपात्यते । गवेषित-न.-१४९१-शाधे.
गहन-न.-१४७२-६: प्रवेश अरी शाय ते. द्र० अन्विष्टशब्दः ।
कलिल । *गवेषण मागणे' गवेष्यते इति गवेषितम् ।
गाह्यते व्याप्तत्वाद् इति गहन "विदन"-(उणा(गवोद्ध)-पु-१४४१-उत्तम गाय, पण.
२७५) इत्यने निपात्यते । गव्य-.-१२७३-दूध, दही वगेरे.
गहग- न.-१०३३ वालावि . . *सर्व क्षीरादि गोरिद गविभवमित्यादिश्वथेषु
गुहा । वा गव्यम् ।
___ *गृहति गाह्यते वा इति गह्वरम् पुक्लीबलिङ्गः, गव्य--.-४०४ (शे. १००-हुध.
"तीवर"-उणा-४४४) इति वरटि निपात्यते, गह्वाः द्र० ऊधस्यशब्दः ।
सन्त्यत्र वा, अश्मादित्वाद् रः । गव्या-स्त्री न.-७७६-धनुष्यनी दोरी, ५५७. गहर-५-१४०२-मांत२ इयर्नु३हन, गहगह है
मौवीं, जीव, गुण शिजा, बाणासन, द्रुणा, ३६न. शिञ्जिनी, ज्या ।
* रुदितमपुष्ट गद्गदस्वरत्वादजातोच्चपूत्कारं *गोभ्यो बाणेभ्यो हिता इति गव्या, स्त्रीक्लीबलि. गाहते हृदयान्तः इति गहरः “जठर"-(उणा-४०३) ङ्गः, "गोः स्वरे यः" ॥६२७॥ इति यः । इत्यरे निपात्यते । गव्या-स्त्री-८८८-1 अश, ये 13.
गाङ्गेय-न.-१०४३-सोनु. गोरुत, गव्यूत, गव्यूति ।
द्र० अर्जुनशब्दः । *गोभ्यो हिता इति गव्या ।
*गङ्गाया अपत्य इति गाङ्गेयं शुभ्रादित्वादेयण् । गव्या-स्त्री-१४२१-गायन समुह
(गाङ्गेय)-५-२०८-२४२पुत्र. गोत्रा।
द्र० अग्निभूशब्दः । *गवां समूहः इति गव्या " पाशादेश श्वल्यः' गाढ-न.-१४४७-निरन्तर. ॥६।२।२५।। इति ल्यः ।
द्र० अविरलशब्दः । गव्यूत-न.-८८७-2मे ॥G, M२६४ प्रमाण *गाह्यते इति गाढम् ।.
. क्रोश ।
गाढ-.-१५०५-अतिशय या .. *दण्डानां द्वौ सहस्रौ गवां यूतिरत्र इतिगव्यूत द० अतिमर्यादशब्दः । पृषोदरादित्वात्।
*गाहते स्म इति गाढम् । गव्यूत-न.-८८८-मेगा.
गाणिक्य-.-१४२०-गणिना समूह. द्र०गव्याशब्दः ।
*गणिकानां समूहो इति गाणिक्यम् , “गणिकाया *गवां यूतिरत्र इति गव्यूतम् ।
ण्यः" ॥६।२।१७।। गव्यूति-पु स्त्री-८८८- ॥3.
गाण्डिव--७१०-मनन धनुष्य. द्रगव्याशब्दः ।
गाण्डीव । *गवां यूतिः इति गव्यूतिः पुंस्त्रीलिङ्गः पृषोदरादि
गाण्डिरस्त्यस्य इति गाण्डिवम् , मण्यादित्वाद् त्वात् ।
वः पुंक्लीबलिङ्गः । गहन-.-१११०-०४, पन.
गाण्डीव-धुन.-७१०--मनधनुष्य. ट्र०अटवीशब्दः।
[]गाण्डिव । *गाह्यते इति गहन "विदन-" (उणा-२७५)
*गाण्डी धनुष्पर्व सा अस्ति अस्य इति गाण्डीवम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org