________________
गल
*गह्यते इति गह्यम् । गल-धु-५८८-3.
निगरण, कण्ट ।
गिरत्यनेन "पुनाम्नि"-11५।३।१३०॥ इति । घे लत्वे च गलः, गिलतीति वा। गलकम्बल-पु-१२६४-मणमा नये । લટકતી ગોદડી
सास्ना ।
गलस्य कम्बल इव लम्बमानत्वाद् गलकम्बलः । गलगण्ड-५-४६७-४माल ग.
गण्डमाल ।
*गले गण्डो इति गलगण्डः । गलशुण्डिका-स्त्री-५८५-५४७मी. - सुधास्रवा, घण्टिका, लम्बिका ।
*गलस्य गुण्डेव इति गलशुण्डिका । गलन्ती-स्त्री-१०२१-आरी, नानु भानुं पात्र.
द्र० आलूशब्द. ।
*गलति अम्भोऽस्यां इति गलन्ती, “सीमन्त" । (उणा-२२२) इत्यन्ते निपात्यते । गलस्तनी-स्त्री-१२७५-०५४री.
द्र० अजाशब्दः ।
*गले स्तनौ अस्या इति गलस्तनी । गलाडकुर-५-४६७-भाजन गानो रा.
रोहिणी ।
*गलेऽकुर इति गलाकुरः । गलि-धु-१२६३-शति होवा ७ पुराने વહન ન કરનાર બળદ
दुष्टवृष ।
*गलति भक्षयत्येव इति गलिः, “पदिपटि' - (उणा-६०७) इति इः । . गलित-न.-१४९०- ५ गयेस, गणे.
पतित, च्युत, स्रस्त, भ्रष्ट, स्कन्न, पन्न, 'ध्वस्त' ।
भालति स्म इति गलितम् । गल्ल-पु-५८२- स, पोल.
अभिधानव्युत्पत्ति*गल्यतेऽनेन इति गल्ल: "शामाश्या"-(उणा ४६२) इति बहुवचनाद् लः । गल्वक-५-९०६-भहिश पावानु पात्र.
द्र० अनुतषणशब्दः ।
गलन्त्यनेन इति गल्वक':, "निष्कतुरूक"(उणा-२६) इति के निपात्यते । गवय-पु.१२८६-ॐ.
वनगव, गोसदृक्ष, अश्ववारण ।
*गवते इति गवयः "कुगुवलि"-(उणा-३६५) इत्ययः । गवल-धु-१२८३-1 ली पा..
गवते शब्दायते इति गवलः, "मृदिकन्दि-" (उणा-४६५) इत्यलः । गवाक्ष-y-१०१२-गोप, नणा, मारी.
वातायन, जालक ।
*गोरक्षीव इति गवाक्षः, “अक्ष्योऽप्राण्यते" ।।७३।३।८५।। इत्यत् समासान्तः, गोन्न्यिवोऽक्षे" ॥१।२।२८॥ इत्यवादेशः । 'गवाक्षी'-स्त्री-११५७-ॐन्द्रवाणी.
द्र० इन्द्रवारुणीशब्दः । गवीधुका-स्त्री-११७९ (शि.1०७) -२ 21, 2ी.
गवेधुका. गवेधु, 'गवेडु' । गवीश्वर-धु-८८८-पायवाणी, गायनो मासि.
गोमत् गोमिन् , [गवेश्वर शि. ७८]
*गवामीश्वरो इति गवीश्वरः । 'गवेडु'- स्त्री-११७९-३२.
द्र० गवेधुशब्दः । गवेधु-स्त्री-११७९-०५२ 21, 2ी.
गवेधु ‘गवेडु' [गवीधुका शि. १०७] ।
*गवाऽम्भसा एधते इति गवेधुः, स्त्रीलिङ्गः "भृमृ."-(उणा--७१६) इति बहुवचनादुः । गवेधुका-स्त्री-११७९-०५२ टी, टी.
गवेधु 'गवेडु' [गवीधुका शि. १०७] ।
*गूयते इति गवेधुका मुन्यन्न, "गुड इधुक-एधुकौ' (उणा-७४) गवीधुकाऽपि । गवेश्वर-५-८८८(शि.७८) गायवागायमालि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org