________________
प्रक्रिया : .. गत - स्त्री-१३६४-भूमिनो मा31. -
द्र अगाधशब्दः ।
*गिरति इति गर्तः पुस्त्रीलिङ्गः “दम्यमि-" (उणा-२००) इति तः ।। गर्तिका-स्त्री- ९९९-ततु .
तन्तुशाला, [तन्तुशाल] ।
*कुविन्दस्थितये गर्तोऽस्त्यस्यां इति गर्तिका. "अतोऽनेकस्वरात्" ||७२।६।। इतीकः । गढ़ भ-धु-१२५६-गध।.
द्र० खरशब्दः ।
*गति शब्दायते इति गर्दभः, “कृशुगृ'-- (उणा-३२९) इत्यभः । गर्दभावय-न. ११६४-यं द्रविासी स३६ ४भा.
द्र० कुमुदशब्दः ।
*गर्दभस्यालयोऽस्य इति गर्दभाह्वयम् । गर्दभी-स्त्री-१२०८-छाना , गटी.
गोमयोत्था ।
गद भवर्णत्वाद् गद भी । गद्ध -५-४३०-४२७, अभिसापा.
द्र० अभिलापशब्दः ।
गधन इति गर्द्धः । गर्धन-धु-४२९-अतिसोनी.
द्र० अभिलाषुकशब्दः ।
गर्दनाला भूषा"-॥५॥२॥४२॥ इत्यन गर्धनः । गर्भ-पु-५४०-ग.
गरभ, श्रृंग, दोहदलक्षण ।
गीयते इति गर्भः, “गदरमि'-(उणा-३२७) इति भः । गर्भ-पु-६०४-५ट.
द्र० उदरशब्दः ।
*गिरत्याहार इति गर्भः, “गदृरमि''-(उणा३२७) इति भः । गर्भक-1.-१४४- रात्रि
रजनीद्वन्द्व । *गर्भयतीति गर्भकम् अन्तभूतदिनत्वात् ।
गर्भक-धु-६५१-रामा पा२१ ४२वानी पुष्प भा. ___ *केशमध्यगत पुष्पदाम गर्भस्थत्वाद् गर्भकः । गर्भपाकिन्-५-१९६८-पोतानी भेणे पाहता योमा.
षष्टिक ।
गर्भ पच्यते स्वयमेवेत्येव शीलो गर्भपाकी णिनि न्यवादित्वात् साधुः । गर्भवती-स्त्री-५३८-सरात्री .
ट्र० अन्तवत्नीशब्दः ।
गर्भोऽस्त्यस्या इति गर्भवती । गर्भागार-.-९९५-मार, शयनगर.
द्र० अपवरकशब्दः ।
*अगारस्य गर्भो इति गर्भागार, राजदन्तादित्वात् पूर्वनिपातः । गर्भाशय-पु-५४८-गर्भस्थान, गर्भाशय.
Dजरायु, उल्ब ।
*गम आशेतेऽत्र इति गर्भाशयः । । गर्भिणी--२त्री-१२६६-गानी गाय.
प्रष्ठीही, 'पष्ठीही' ।
*गर्भोऽस्त्यस्या इति गर्भिगी । गर्व-पु-३१६-अभिमान .
द्र. अभिमानशब्दः।
*गण इति गर्व: गिरतीव परमिति वा "लटिखटि"-(उणा-५०५) इति वः पुलिङ्गः वैजयन्तीकास्तु "अभिमानस्त्वहङ्कारो गर्वोऽस्त्री" इत्याह । (गर्ह)-५-२७१-निहा.
द्र० अवर्णशब्दः ।
*गहण इति गह': । गर्हणा-स्त्री-२७१-नि.
द्र. अवर्ण शब्दः ।
*गहण इति गर्हणा । गर्दा-स्त्री-२७१ (शि. १७)-नि.
1. ट्र० अवर्ण शब्दः । गद्य-.-१४४२-अधम, स..
द्र० अधमशब्दः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org