________________
गम्भोली
अभिधानम्युत्पतिलभते यस्तु, गजो गम्भीरवेद्यसौ।"
गरुत्-५ न.-१३१८ -पक्षीनीयांय. 'गम्भीरी-स्त्री-१९४३ सीवाणुनु वृक्ष.
पत्न, पतत्त्र, पिच्छ, वाज, तनूरुह, पक्ष, द्र० काश्मरीशब्दः ।
छद, [पिञ्छ शि. 11७] । गया-स्त्री ९७३-गय सपिनु नगर, गयानामनु
*गिरति ख इति गरुत् "ग्रोमादिर्वा"-(उणाती.
८९०) इत्युत् पुक्लीबलिङ्गः । *गच्छन्ति अस्यां इति गया, "गयहृदया"-. गरुत्मत्-५-२३१-ग पक्षी. (उणा-३७०) इत्यये निपात्यते ।
द्र० अरुणावरजशब्दः । गर-धु-१३१४-मानावरी .
*गरुतः पक्षाः सन्त्यस्य इति गरुत्मान् . ऊयाचार, उपविष ।
दित्वात् वत्व न भवति । *गिरति जीवं इति गरः, कृत्रिममौषधादियोग- 'गरुत्यमत्'-१३१७-पक्षी जनित विषम् ।
द्र० अकस्शब्दः । गरम-.-५४०-गम'.
गरुल-पु-२३०-गरुड पक्षी. गर्भ, भ्रुण, दोहदलक्षण ।
द्र० अरुणावरजशब्दः । *गीयते इति गर्भ, गृदृरमि-” (उणा-३२७) इति भः ।
गर्गरी-स्त्री-१०२२ - ॥१२, ही वसोवानी .
कलशि, मन्थनी । * कृशग-" (उणा-३२९) इत्यभे गरभः ।।
*गिरति दधि इति गर्गरी, ऋतष्टित्"-(णागरल-धु न.-११९५-२, वि.
९) इत्यप्रत्ययः सरूपद्वित्व च । विष, श्वेड, रस, तीक्ष्ण ।
गज-धु-१२१८-हाथा. *गीयते रागिभिः इति गरल', "मुरलोरल''
द्र० अनेकपशब्दः । (उणा-४७४) इसि साधुः, गरं लातीति वा पुंक्लीब.
गति इति गज : । लिङ्गः ।
गर्ज--१४०५-६थानी न. गरवत-'-१३२० (शे. १८८)-भोर.
बृहित , [गर्जा-शि. १२७] द्र० केकिन्शब्दः ।
*गर्जन इति गजः। गरुड-५-४३-श्री शांतिनाथ लाना शासनदेव. गर्जा-स्त्री-१४०५-(शि. १२७) बानी *गरुड इव गरुडः प्रचण्डत्वाद् ।
हित, गर्ज। गरुड-पु-२३०-२७ पक्षी.
*गजन इति गर्जा । द्र० अरुणवरजशब्दः ।
गर्जि-धु-१४०६-मेधनी ना. *गिलति नागान इति गरुडः ‘गजदवसभ्य उट ६६६६६
स्तनित, गर्जित, स्वनित, रसित, [ध्वनित उडश्च"-(उणा-१५३) इत्युडः, गरुद्भिर्डयते इति वा को३] । पृषोदरादित्वात् डस्य लत्वे गरुलः ।
गर्जन गर्जित “पदिपटि"-(उणा-६०७) इति (गरुड)-पु-७८०-मानी से प्रार.
इप्रत्यये गांजः पुलिङ्गः । (गरुडगामिन)-५-२२१ --विषY.
गर्जित-५-१२२०-महोन्मत्त हाथा. द्र. अच्युतशब्दः ।
मत्त, प्रभिन्न । गरुडाग्रज-धु-१०२-सूयना सारथि, सण
गर्जा संजाताऽस्य इति गजितः । । द्र० अनूरुशब्दः । गरुडस्याग्रजो इति गरुडाग्रजः ।
गर्जित-पु-१४०६-मेधनी ना. गरुडाक-५-२१४-विष.
द्र० गजिशब्दः । द्र. अच्युतशब्दः ।
*गजन इति गजितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org