________________
प्रक्रियाकोशः
गम्भीरदिन
गन्धर्व-पु-४३-श्री थुनाथ भगना शासनहेव.
*गन्धयते अर्दयति विघ्नान् इति गन्धर्व': । गन्धव' -५. 4.)-९१–व्यत२१... गन्धर्व पु-(. .)-१८३-डाहा कोरे गन्धर्वो, દેવના ગવૈયા.
गान्धर्व', देवगायन । , गन्धयन्ते हिंसन्ति दुःख इति गन्धर्वा "गन्धे. र चान्तः” (उणा-५०८) इति वः गौध्रियते वाक सप्तस्वरस पन्ना तिष्ठत्यत्रेति वा । गन्धर्व-पु-१२३३-घो..
द्र०अवनशब्दः ।
*गन्ध्यतेऽय। इति गन्धर्व: "गन्धेरान्तः" (उणा-५०८) इति वः। 'गन्धहस्तक'-y.-११५०-२ .
- ट्र० एरण्डशब्दः । गन्धवती स्त्री-८४८ (शे. १५८)-व्यास ऋषिनी माता.
द्रगन्धकालिकाशब्दः। गन्धवह-पु-११०६-५वन.
द्र०अङ्कतिशब्दः ।
*गन्धस्य वहो इति गन्धवहः । गन्धवहा-स्त्री-५८१ (शे. १२१)-ना.
.. द्र०गन्धज्ञाशब्दः । गन्धवाह-यु-११०७ (शि. १००)-पवन.
द्र अतिशब्दः ।
गन्धस्य वहो इति गन्धवाहः । गन्धसार-पु-६४१-यहन, सुभ3.
श्रीखण्ड, रोहण_म, मलयज, चन्दन, [एकाङ्ग, भद्रश्री, फलकिन् शे. : 31] ।
गन्धेन सारो इति गन्धसारः । गन्धहृत्--५८१-(शे. १२१)-13.
द्रगन्धज्ञाशब्दः । गन्धाम्बुवर्ष-न.-६३-सुगधी सानो वरसा६, सगनो 30 मे। अतिशय. गन्धाश्मन्-धु-१०५७-48.
द्र० गधकशब्दः ।
गन्धप्रधानोऽश्मा इति गन्धाश्मा । गन्धिक-धु-१०५७ घ४.
ट्र० गन्धकशब्दः ।
*गन्धोऽस्त्यस्य इति गन्धिकः । गन्धोत्तमा-स्त्री-९०२-मशि.
द्र० अब्धिजाशब्दः ।
*गन्धेन उत्तमा इति गन्धोत्तमा । गन्धोली-१२१५-लभ यु यस ५inवा ७ .
तैलाटी, वरटा, 'वरटी'।
*गन्धयति अर्द यति इति गन्धोली, “पिञ्छोल(उणा-४९५) इत्योले निपात्यते । गभस्ति -पु.-९५-सूय'.
द्र० अंशुशन्दः ।
*गृध्यते अभिकाझ्यते लोकैरसाविति गभस्तिः "गृग भच-" (उणा-६६१) इति अस्तिक गृधेर्ग:भादेशश्च, गां बभस्ति दीपयतीति वा पृषोदरादित्वात् । गभस्ति -धु-१००-२...
__ द्र० अंशुशब्दः । (गभस्तिपाणि)-५-९६-सूर्य
द्र० अंशुशब्दः । गभीर न.-१०७१-मार, अ..
निम्न, गम्भीर ।
*गच्छति जलमत्र इति गभीरम् , "जम्बीराभीर-" | (उणा-४२२) इति इरे निपात्यते ।
*गच्छति जलमत्र इति गभीरम् , "जम्बीराभीर". (उणा-४२२) इति ईरे निपात्यते । गमन-न.-७८९-गमन प्रयाण.
द्र० अभिनिर्याणशब्दः ।
*गम्यते इति गमनम् । गम्भीर-न.-१०७१-गला२, ..
निम्न, गभीर । गम्भीरवेदिन-धु-१२२२- शने नल गए नाश हाथा.
अवमताकुश ।
गाम्भीर्यण' वेदयति इति गम्भीरवेदी यदाहु:त्वगभेदात् शोणितश्रावादामांसं व्यथनादपि । संज्ञान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org