________________
गद..
अभिधानव्युत्पत्तिगद-पु.-४६३-रोग.
गन्धकालिका-स्त्री.- ८४७-व्यास ऋषिनी माता. द्र०अपाटवशब्दः ।
सत्यवती, वासवी, योजनगन्धा, दाशेयी *गदति व्यथां इति गदः ।
शालकायनजा, गन्धवती, मत्स्योदरी शे. १५४ ।। गदयित्नु-.-१६४ (श. २८)-भेध वाण.
*गन्धेन युक्ता काली श्यामी इति गन्धकाली के ट्र०अभ्रशब्दः ।
गन्धकालिका । गदाग्रज-यु-२१६-वि, नाराया.
गन्धज्ञा-स्त्री-५८०-ना. द्र०अच्युतशब्दः ।
नासिका, नासा, घ्राण, घोण, विकूणिका, *गदस्याऽग्रजो इति गदाग्रजः ।
नक, नकुटक, शिघिनी, [गन्धहृत्, नसा, गन्धवहा, (गदाधर)-पु-२१९-विशु नारायण
नस्या, नासिक्य, गन्धनालिका शे. १२१] । द्र०अच्युतशब्दः ।
*गन्ध जानाति इति गन्धज्ञा । गदान्तक पु-(६. 4.)-१८२ (शे. ३१)- ना गन्धदारु-५-६४० (शे. 1३२)-अगर, अग२. अध.
द्र०अगरुशब्दः । ट्र०अब्धिजशब्दः।
गन्धधूली-स्त्री-६४४-४२तुरी. गदाभृत्-धु-२१९-वि, नाराय.
द्रकस्तूरीशब्दः । द्र०अच्युतशब्दः ।
*गन्धप्रधाना धूली इति गन्धधूली । यादां बिभर्ति इति गदाभृत्, यौगिकत्वात् गदा- |
गन्धनालिका-श्री-५८१ (श. १२i)-४. धरः ।
द्रगन्धज्ञाशब्दः। गदित--.-२४१ (शे. ८२)-वाए, क्यन.
गन्धपिशाचिका-स्त्री-६४९-मे स्थानका मान द्र०भाषितशब्दः ।
સ્થાને જતો ધૂપ. गदिनी-स्त्री-२०५ (शे. ५3)-पावती.
गन्धेन पिशाचिकेवाऽस्खलिता दृश्यगतित्वाद् इति
गन्धपिशाचिका । द्र०अद्रिजाशब्दः । 'गन्धफलो'-स्त्री-११४९-in
. गद्गदस्वर-पु-१२८३ (शे. १८3)-पाओ.
द्रप्रियमुशब्दः । द्र०कासरशब्दः ।
गन्धमातृ-स्त्री.-९३६--थी. गन्त्री-स्त्री-७५३-मेली .
द्र अचलाशब्दः । कम्बलिवाह्य ।
शान्धस्य मातेव इति गन्धमाता, भुवो गन्धगुणाश्यामनशीला इति गन्त्री ।
ऽऽम्नानात् । गन्दुक-यु-६८९(शि.५८)-1.
गन्धमूषी-स्त्री-१३०१-७७३री. कन्दुक, गेन्दुक ।।
छुछुन्दरी, (गन्धमूषिका)। गन्ध-धु-१३९०-सुगध.
गन्धप्रधाना मूषी इति गन्धमूषी । 0जनमनोहारिन, सुरभि, घ्राणतर्पण, समाकर्षिन् , | गन्धमूषिका-स्त्री-१३०१-७४२१ निर्हारिन् ।
*छुछुन्दरी, (गन्धमूषिका) । ___ *गन्धयते इति गन्धः, घ्राणग्राहोऽर्थः सः ।।
गन्धरस-पु-१०६३-डीरामाण. गन्धक-धु-१०५७-18
बोल, प्राण, पिण्ड, गोपरस, शश, [गोप; गन्धाश्मन्, शुल्वारि, पामारि, कुष्ठारि, | रस शि. ४४] । गन्धिक, सौगन्धिक, शुकपुच्छ ।
*गन्धप्रधानो रसः इति गन्धरसः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org