________________
२३३
प्रकियाकोशः गणेय--.-८७२ गयी शाय ते.
गण्य, संख्येय, (गणनीय) ।
*गणेयम "गयहृदयादयः" (उणा-३७०) इतिएये निपात्यते यद वाचस्पतिः- "गणनीयं तु गणेयम्" इति । गणेरुका-२त्री-५३३ (शे. ११४) हासी.
द्र०कुटहारिकाशब्दः । गणेश--२०७-गणेश विनाय.
द्र०आखुगशब्दः ।
*गणानां ईशः इति गणेशः यौगिकत्वात प्रथमाघिपः । गणेश्वर-पु-१२८५ (शे १.४) सिंह
द्र०इभारिशब्दः । गण्ड-५-४६६ विशेट४ हो.
स्फोटक, पिटक, [विस्फोट शि. 33] ।
*गच्छति विकार इनि गण्डः, “पञ्चमाड्डः' (उगा-६८) .ति डः ।। गण्ड-.-५८२. यावनी मागबना भाग, सभा
*कपोलात् परो गण्डति इति गण्डः, गल्लादयस्त्रयोऽल्पविशेषत्वादेकार्था इत्येके । गण्ड--१२२५-हायानुगस्थन.
करट, कट । गण्डक-यु-१२/७-01.
खङ्गिन', म्वङ्ग, वाधीणम । *गण्डति सहन्यते इति गण्डकः । गण्डमाल-y-४६७ भाग
गलाण्ड ।
*गण्डान् स्फोटन् मलते इति गण्डमालः । गण्डशैल--(. प.)-१०३६ ५तभाया था પડેલા મેટા પથર.
शैलस्य गण्डा इव गण्डाः शैला इव वा गण्डशेला:, गिरेः स्थूलाऽश्मानश्च्युता भूकम्पादिना गलिताः । गण्डि स्त्री-११२०-भुणयी ४ने शामा सुधानी भाग
प्रकाण्ड, (गण्डिका) ।
गति (गण्डिका)-स्त्री-११२०-भमाथा साने 'शामा સુધીને ભાગ.
गण्डि, प्रकाण्ड । गण्डूपढ़ पु-१२०३- अगसिया.
किञ्चुलक, 'किञ्चिलक, कुसू , भृलता-(महीलता) [किञ्चुलुक शि. 1. ८] ।
गण्डा ग्रन्थयः पदान्यस्य इति गण्डूपदः । गण्ड्रपदभव--१०४१-सीसु.
सीस, 'सीसक', सीसपत्रक, नाग, वप्र. सिन्दूरकारण, वज्र, स्वर्गारि. योगेष्ट, यवनेष्ट, सुवर्णक, [महाबल, चीन पट्ट. समोलूक, कृष्ण, त्रपुबन्धक शे 1१०] ।
*गण्दूपदेभ्यो भवति इति गण्डूपन्भवम् । गण्डुपदी-स्त्री-१२०३ गा .
शिली ।
*गण्डूः पदान्यस्या इति गण्डूपदी । गण्डुष-५-५९८-पासना आधार मनावती ५ससी (यांग)
चुलक, चल, [चलुक शि ४७] ।
*गण्डयति इति गण्डूवः “खलिफलि-'उगा५६०) इत्युषः । गण्डोल-y-४२६-श्रेणीमा.
द्र०कवकशब्दः ।
*गण्डति वदनैकदेशे भवति इति गण्डोल:, "कटिपटि"-(उगा४९३) इत्योलः । गण्य-न-८७२-४ी राय ते
गणेय, संख्येय, (गणनीय)।
*गण्यते इति गण्यम् । गताक्ष-पु-४५७-मांधणे.
अन्ध, (चक्षुर्विकल), [अनेडमूक शे. १०६] । गति-स्त्री-४७०वाही २तु , नासु२.
नाडीव्रण ।
*गच्छत्यनया रुधिर इति गतिः । गति-स्त्री-१५००-यास, विवा२.
द्रईर्याशब्दः । *गमन इति गतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org