________________
गडक
२३२
अभिधानव्युत्पत्ति -
गडक-पु-१३४५-२ख भन्छनु मा.
शकुलार्भक ।
*गडति पुच्छाच्छोटनात् सिञ्चति इति गडकः । गडयित्नु-१६४ (शि. २८)-भेध वा६०५
द्र०अभ्रशब्दः। गडु-धु-४६६-पीमा यये३ ist, Yध.
पृष्ठप्रन्थि । *गडति वैरूप्यं सिञ्चति इति गड्डुः, पुलिङ्गः "भृमृत"-(उणा-७१६) इति उः ।। 'गडुची'-स्त्री-११५७-०॥
. द्र०अमृताशब्दः । गडुल-पु-४५३-१५, १.४.
कुन्ज [न्युब्ज शि. ३२] ।
गडुः पृष्ठग्रन्थिरस्यास्ति इति गडुलः, सिध्मादित्वाल्लः । गडूची-स्त्री-११५७ गणे..
द्र०अमृताशब्दः ।
*गुडति रक्षति कर्फ इति गडूची, ''गुहेरूचट्" (उणा-१२०) । गडोल-पु-४२५-गामा.
द्र०कबकशब्दः।
*गडयते इति गडोलः, “पिञ्छोल-" (उणा४९५) इत्योले निपात्यते । गण-पु-३१-१२५॥ वायना सेना२। भुनाना सभुय. गण-धु-(21. 4.)-२०१-४२ना ग.
प्रमथ, पार्षद, (परिषद) ।
*गण्यन्ते दिव्यपदप्राप्त्येति गणाः । गण-यु-१४११-समूह समुहाय.
द्र०उत्करशब्दः ।
*गण्यते इति गणः । गणक -पु-४८२-योतिषी, बज.
द्र०आदेशिनशब्दः ।
*गणयति इति गणकः ।। गणदेवता-स्त्री-८९ (शे. ७)-देवताय. (गणनाथ)-५-११०. २४२, महादेव,
द्र०अट्टहासिनशब्दः । गणनायिका-स्त्री-२०५ (शे. ५३)-पावती..
द्र०अद्रिजाशब्दः । (गणनीय)-1.-८७२-गणीशाय ते.
गण्य, गणेय, सख्येय ।। गणरात्र-५ न.-१४३-लिनो समु.
निशागण ।
*गणा रात्रयः समाहृता इति गगरात्रः पुक्ली. बलिङ्गः, “संख्यातेक"--।।७।३।११९॥ इत्यादिना अत्समासान्तः। गणाधिप-पु-(4 4.)-३१- २ लगवान,
___ *गणानां अधिपाः इति गणाधिपाः। गणि-५-७८-सायासंग बोरे अवयन ना२.
अनूचान । *गण्यते पूज्यतया इति गणिः “स्वरेभ्य इ."(उगा-६०६) इति इः । गणिका-स्त्री-५३२-३श्या..
साधारणस्त्री, वेश्या पण्याङ्गना, पणाङ्गना, भुजिया, लञ्जिका, रूपाजीवा [खगालिका, वरवाणि, कामलेग्वा, क्षुद्रा शे. ११3, 11४] । गणिका-स्त्री-३३४-गणि वेश्या.
अञ्जुका । • गणयति ईश्वरानीश्वरौ इति गणिका, ग़णः पेटकोऽस्त्यस्याः । (गणिका)-स्त्री-१२१८ (शे. ११७)-थी.
धेनुका, वशा (हस्तिनी) [वासिता, कणधारिणी शे. 1१७] । 'गणिका' त्री-११४८-नु.
ट्र०मागधीशब्दः । गणिकॉपति-५५१९-गणिना पति.
भुजङ्ग । गणिकाभृति-स्त्री-३६३ गणिनी ५॥२.
भोग, [भाटि शे ८४] । *गणिकायाः भतिवेतन इति गणिकाभृतिः। ' गणिपिटक--.-२४५-६६ivil.
द्वादशांगी।
N
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org