________________
प्रक्रियाकोशः
२३१
गा
गगन-न.-१६३-माश.
गजता-श्री-१४२२-बाथाना समूह. द्र०अनन्तशब्दः ।
भाजानां समूहः इति गजता । *गच्छन्त्यनेन देवा इति गगन, “विदनगगन- गजता-स्त्री-१२२३-बाथानो समुदाय. गहनादयः” (उणा-२७५) इत्यनान्तो निपात्यते ।
घटा, 'हास्तिक' । 'गगन)-न.-१०५१-अम२५.
गजपुर-न.-९७८-हिडी, बस्तिनापुर. द्र० अभ्रकशब्दः।
हास्तिनपुर, हस्तिनीपुर, हस्तिनापुर, गजागगनध्वज-५-९७-सूय. द्र०अंशुशब्दः ।
गजप्रिया-स्त्री-११५२-५३, शाले. गगनाध्वग-धु-९७-सूय.
सल्लकी, 'गजभक्ष्या, (गजभक्षा), सुवहा,सुरभी द्र० अंशुशब्दः ।
(सुरभि) रमा, महेरणा, (महेरुणा) कुन्दुरुकी, (शल्लकी, गङ्गा-स्त्री-१०८१ गानही.
सिल्लकी), हलदिनी, (हलादिनी)' । द्र० ऋषिकुल्याशब्दः ।
*गजस्यप्रिया इति गजप्रिया । *गच्छति समुद्र इति गङ्गा, “गम्यमि"-(उणा- |
गजाजीव-(प. प.)-७६२-भावत. ९२) इति गः, गामग' वा गच्छ्तीति वा पृषोदरा
आधोरण, हस्तिपक, इभपालक (मण्ठ)। दित्वात् ।
*गजान गजेभ्यो गजेषु वा आजीवन्ति इति गङ्गाधर-५-७५-२७२, महादेव
गजाजीवाः । द्र०अट्टहासिन्शब्दः ।
गजास्य-५-२०७- गणेश, विनाय. गङ्गाधर-५-१९९-२४२, महादेव.
ट्र०आखुगशब्दः । ट्र०अट्टहासिनशब्दः ।
श्लाजस्येवाऽऽस्यमस्य इति गजास्यः। गङ्गाभृत-५-१९९-श ४२, महादेव
(गजासुरद्वेषिन्)---२००-२४२ भलादेव. द्र०अट्टहासिनशब्दः ।
द्र०अट्टहासिनशब्दः । गङ्गां बिभर्ति इति गङ्गाभृत् ।
गजासुहृद --२००-२४२, भाव. गङ्गासुत -२०८-२४२ने पुत्र.
द्र० अट्टहासिन्शब्दः । द्र०अग्निभूशब्दः ।
*गजस्य अमृहत् इति गजामृहत् गजासुरहन्तृ*गङ्गायाः सुतः इति गङ्गासुतः ।
त्वात् । गच्छ-५-१११४-वृक्ष, डा.
गजाहय-९७८-दिडी, हस्तिनापुर. ट्र०अगशब्दः ।
गजपुर, हस्तिनीपुर, हस्तिनापुर, हास्तिनपुर | *गम्यते इति गच्छः, "तुदिमदि"-- (उणा- | गजा-स्त्री-१००१-६३ भावानु स्थान. १२४) इति छक।
मदिरागृह । गज-पु-४७ - श्री अनितनाथ मा. नुसन.
*गञ्जन्ति नदन्त्यस्यां क्षीवा इति गञ्जा । गज---७५१-सेनानु प्रथम संग
गजा -श्री-पु-१०३६- मा. गज-धु-१२१७-हाथी.
आकर, खनि, खानि । ट्र०अनेकपशब्दः।
*गञ्जन्ति शब्दायन्तेऽस्यां इति गञ्जा, पुस्त्री*गजति माद्यति गर्जति वा गजः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org