________________
अभिधानन्युत्पति
सिखिल्ल खिलखिल्ल-धु-१३२० (श. १८८)-भा२. ।
द्र०केकिनशब्दः । खुङ्खणी-स्त्री-२९० (शे. ४)-यांसनी वा.
द्र०कटोलवीणाशब्दः ।। खुङ्गाह-यु-१२३८-अ थोडी.
*खुर: गाहते इति खुङ्गाहः । खुर (म. प.)- न.-१२४४-५री.
शफ ।
*खुरन्ति विलिखन्ति मां इति खुराः । खुरणस-पु-४५२-तीक्ष्ण नावाणी, पशुनीभरी | જેવા નાકવાળે.
खुरणस, (विकटघोण) ।
*खुराकृति सिकाऽस्य इति खुरणाः। खुरणस-५-४५२-तीक्ष्ण नावा, ५शुनी ખરી જેવા નાક્વાળા.
खुरणस्, (विकटघोण)। खुरली-स्त्री-७८८-शस्त्र सानो सल्यास.
द्र०अभ्यासशब्दः ।
*खुरन्ति छिन्दन्त्यस्यां इति खुरली, “मुरलारल''(उगा-४७४) इत्यले निपात्यते । खुरोपम-धु-७८७ (शे. १४८)-मस्त्राने शस्त्र
[४२५ली. पट्टिस । खेचर-न.-१०५६. राती ली।सी.
कासीस, धातुकासीस, धातुशेखर । *ग्वे चरति इति खेचरम् । खेट-y-९७२-गरने अर्धा भाग
*खिटयते इति खेटः । खेट-न-१४४३-अधम, स. द्र०अधमशब्दः ।
खेटति त्रस्यति इति खेटम् । खेट-५-४६२ (शे. १०७) .
द्र०कफशब्दः ।
टक-न.-७८३-ढास, स.
द्र०अड्डनशब्दः ।
*खेटयत्युत्त्रासयति इति खेटकम्, पुक्लीबलिङ्गः खेटमपि । खेद-धु-२९९-शो, ३५ २सनो स्थायीभाव,
शोक, शुच, शोचन ।
*खेदन इति खेदः । खेय-न-१०९५-पाई
परिखा, खातिका । *खन्यते इति खेयम्, “खेयमृषोद्ये"- ॥५॥१॥ ३८॥ इति साधुः । खेलनी-स्त्री-४८७-शेत्र वगेरेनी सांगही
शार, शारि । *खेल्यतेऽनया इति खेलनी । खेला-स्त्री-५५६-२मत 11.
द्र०कूदनशब्दः ।
*खेलन इति खेला। खोङ्गाह-पु-१२३७-धोग मने पालो योो.
खमुद्गाहते इति खोङ्गाहः, पृषोदरादित्वात् । खोड-.-४५५- 31.
खञ्जक, (खज), खोर ।
*खोडति गतौ प्रतिहन्यते इति खोडः, "खोड. प्रतिघाते"। खोर-धु-४५५ -
खञ्जक (खञ्ज) खोड ।
*खोरति इति खोरः । खोल-न.-७६८ (शि. १७-पायरी.
द्र०शिरस्कशब्दः । ख्यात-धु-१४९३-असि, विम्यात.
[प्रतीत, प्रज्ञात, वित्त, प्रथित, विश्रुत, विज्ञात । *ख्यायते स्म इति ख्यातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org