________________
प्रक्रियाकोशः
२२९ खलिनी-स्त्री-१४२१-८ पुरुषनो समूह.
द्र०असृक्पशब्दः । *खलानां समूहः इति खलिनी "खलादिभ्योलिन्' खसिन्धु-धु-१०५-(श. १३) यद्र. ॥६॥२॥२७॥
द्र०अत्रिहग्जशब्दः । खलीन-.--.-१२५०-बगाम, ना . खस्फटिक-(दि. 4.)-यु-१०६८-सूर्यः, यत. .. द्र० कवियशब्दः ।
भलि ते. * खलति चलति इति खलीनं पुंक्लीवलिङ्गः,
(आकाशस्फटिक) । "खलिहिंसिभ्याम्-" (उणा-२८६) इतीनः, खे तालुनि। खातक-न.-१०९४-माहेती तावडरी. लीन वा, एवं खलिनमपि ।
पुष्करिणी, तडागिका । (खलर)- ७८८-शस्त्राल्यास ४२वानु स्थान.
*खन्यते खात हस्व खात इति खातकम् । तद्भू , खरिका।
खातिका-स्त्री- १०९५-पा४ खलूरिका-स्त्री-७८८-शस्त्राल्यास ७२वानु स्थान.
परिखा, खेया । तद्भू, (खलूर)।
खातैव इति खातिका दुग वेष्टनहेतुः । *खण्ड्यते लक्ष भिद्यतेऽत्र इति खण्डूरः “मीमसि"-| खादन-.-४२३ नम (डणा-४२७) इत्यूरः, स्वार्थ खलूरिका ।
द्र०अदनशब्दः । खलेवालिन्-.-८९४-णामांमणमांधवाभाटेनु *वाद्यते इति खादनम् । सा
खादन-(21. व.) पु-५८४-त. मेधि, मेथि ।
द्विज, रद, रदन, दशन, दन्त, दश, मल्लक, *खले बलन्ति भ्रमन्ति गावोऽनया खलेवाली, [मुखखुर, खरु, दालु शे. १२२।१२७] । खले गोबन्धनार्थ दारु ।
*म्वादन्त्येभिः इति खादनाः । खल्या-स्त्री-१४२१- पुरुषको समूल
खानि-स्त्री-१०३६-मा. *खलानां समूहः इति खल्या । .
आकर, खनि, गञ्जा । खल्ल-पु-१०२५-भ२४.
*म्वन्यन्ते धातवोऽस्यां इति ग्वानिः स्त्रीलिङ्गः दृति ।
"कृशकुटि-" (उणा-६१९) इति वा णिदिः । *खलति इति स्वल्लः, "भिल्लाच्छभल्ल"- (उणा- खापगा-स्त्री-१०८२-गानही. ४६४) इति ले निपात्यते पुंलिङ्गोऽयं, गैजयन्ती तु- द० ऋषिकुल्याशब्दः । "खल्ल क्लीबम्” इत्याह ।
*खस्य आपगा इति खापगा । खल्वाट-५-४५२ टालीमा.
खारी-स्त्री-८८६-सोग-द्रो प्रभा. द्र०ऐन्द्रलुप्तिकशब्दः ।
षोडशभिः द्रोणैः खन्यते इति खारी, "द्वार*खलन्ति केशा अस्मादिति खल्वाटः “कपाट शृङ्गार'-(उणा-४११) इत्यारे निपात्यते । विराट"-(उणा-१४८) इत्याटे निपातनात् खल्वाटः, (खारीक)-'-९६९-मे मारी प्रभा धान्य खलतोऽपि ।
વાવી શકાય તેવું ખેતર. खस-५-४६४- स.
*खार्या वापः इति खारीकः । पामन् , पामा, कच्छू, विचिका । खिल-न.-९४०- या । तरनी भूमि. *खनति त्वच इति खसः, “फनस"-(उणा-.
अग्रहत । ५७३) इति असे निपात्यते ।
*खलन्त्यत्र मूषिकाद्याः इति खिलम्, पृषोदगदिखसापुत्र-पु-१८८ (शे. ३७)-राक्षस.
त्वादित्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org