________________
'खरंद्वारिक
खरणसः ।
( खरद्वारिक) - ५ - १०३ - भा२ वगैरे सूर्यना पारि
पार्श्विदेवा.
(खररश्मि) ५ - ९५- सूर्य
द्र० अंशुशब्दः । खरांशु-पुं-९५-सूर्य'.
८० अंशुशब्दः ।
खराः अंशवो यस्य स इति खरांशुः, यौगिकत्वात् खररश्मिः । खरु-५-८५९-निषेध उरायेली वस्तुमा यिवान D निषिद्धैकरुचि ।
*खनति चित्तं इति खरुः, "खनो लुक् च " ( उणा - ८०८) इति रुः ।
खरु - ५ - २०० (शे. ४२ ) - २५२, महादेव.
द्र० अट्टहासिन्शब्दः ।
स्वरु-५-५८४ (शे. १२२ ) - हांत.
द्र० खादनशब्दः ।
खर्जू - स्त्री - ४६४ - २४, मरन
द्र० कण्डूशब्दः ।
* खर्जति व्यथते इति खर्जू :, स्त्रीलिङ्गः "कृषिचमि " - ( उणा - ८२९ ) इति ऊः ।
खजू'ति-स्त्री- ४६४- (शि. ३३) रवु, २.
द्र० कण्डूशब्दः । खजू`र-न.१०४३–यांही.
द्र० कुमुदाहृयशब्दः । *
इति खर्जूरम्, “मीमसि - ' ४२७) इति ऊरः ।
खजूर-न. - १०५८-२तास
द्र० आलशब्दः ।
*वर्जत इति खर्जूरम् । खव'-५-४५४–गलो माणूस.
द्र० खट्टनशब्दः ।
*खर्वति इति खव: ।
वर्ष - न.-८७४-६२ अन * दशाऽब्जानि खर्वम् । खर्व - न.- १४२९-टूऊ नीयु
२२८
Jain Education International
(उणा
अभिधानव्युत्पत्ति
द्र०
कुब्जशब्दः ।
* खर्वति इति खर्वम् ।
खर्व शाख-५ - ४५४- हींगलो भागस
० खट्टनशब्दः ।
* खर्वाः शाखाः करचरणलक्षणा अस्थ 'शाखः ।
खल-५'-न.-३८०–हुन द्र० कर्णे जपशब्दः ।
* खनति साधुहृदय इति खलः पुंक्ली बलिङ्गः, आश्रयलिङ्ग इत्यन्ये " मृजिखन्याहनिभ्यो डित्" ( उणा - ४७२ ) इत्यलः, खलति संचिनोति पापम् खलति गुणेभ्य इति वा खं शून्यं लातीति वा । खल - पु . - ९१७ - मोज, तेस अढता वधेस उयरो. पिण्याक ।
*वन्यते इति खलः, "मृजिखनि"-- (उणा४७२ ) इति डिल: पुंक्लीबलिङ्गः । खल-त्रि-९६९-५णु
[ खलधान |
*वल्यन्ते सञ्चीयन्ते धान्यानि अत्र इति खलं त्रिलिङ्गः, "गोचरस चर - " ||५|३|१३१|| इति निपातनाद् घः ।
खलत ५ . - ४५२ - (शि. 3२ ) - टासीयो.
द्र० ऐन्द्रलुप्तिकशब्दः । खलति -५-४५२ - टासीमो
द्र० ऐन्द्रलुप्तिकशब्दः ।
* खलन्ति केशा अस्मादिति खलतिः भीमादित्वादपादाने " खल्पमि" - ( उणा - ६५३ ) इत्यतिः । खलधान-न.-९६९- अणु.
खल |
* खलन्ति सञ्चीयमानानि धान्यानि अत्र इति खलधानम् पृषोदरादित्वात् ।
अढनार
खलपू- ५ - ३६३ - भजु साइरनार / बहुकर, [संमार्जक शि. २४] | * खलं पुनाति इति खलपूः । खलिन- न.- १२५१- (शि. १११) लगाम, थोडु.
द्र० कवियशब्दः ।
For Private & Personal Use Only
www.jainelibrary.org