________________
प्रक्रियाकोशः २२७
खरणस द्र. अच्युतशब्दः ।
खनित्र-न-८९२-हाणा. खण्डिक-धु-५८९-14, मगल.
अवदारण । भुजकोटर, दोर्मुल, कक्षा ।
*खन्यतेऽनेन इति खनित्र कुद्दालादि, "लूघुसू-' *खण्डमस्याऽस्ति इति खण्डिकः ।
॥५॥२।८७॥ इतीत्रः ।। खण्डिक-धु-११७१-टाया.
खपराग-५-१४६ (शे. २१)- घा२. द्र० कलापशब्दः ।
द्र० अन्धकारशब्दः । * खण्ड्यते इति खण्डिकः "कुशिक-" (उणा- 'खपुर'-.-११५४-सोपारीनु आ3 ४५) इतीके निपात्यते ।
ट्र० क्रमुकशब्दः । खण्डित--.-१४९०-छायेच, पेलु
खर--१२५६-गधेडे.. ट्र० कृत्तशब्दः ।
गर्दभ, चिरमेहिन् , वालेय, रासभ, चक्रीवत् , *खण्ड्य ते इति खण्डितम् ।
शङ्कुकर्ण । खण्डिन्-पु-११७४ । गलीभा.
खनति खुरैः इति खरः, "जटर'-(उगातुवरक, निगूढक, कुलीनक ।
४०३) इत्यरे निपात्यते, ख महत् कण्टविवरमस्यातीति *खण्डमस्त्यस्य इति खण्डी।
वा मध्वादित्वाद् रः, खं शब्द रातीति वा । खण्डीर-धु-११७२-भीमामा.
खर- वि.-१३८५-२, परश. वसु, प्रवेल, जय, शारद ।
द्र० उष्णशब्दः । *खन्यते इति खण्डीरः "जम्बीर"-- (उणा
*खनप्ति इति खरः, ख रातीति वा । ४२२) इतीरे निपात्यते ।
खर-धु-१३८६-२, निहु२. खतमाल-पु-१६४ (श. २८)-भेध, वा.
द्र० कक्खटशब्दः । द्र० अभ्रशब्दः ।
*खनति इति खरः । खतिलक-धु-९८ (शे. १०)-भू.
खरकुटी-स्त्री-१०००-गमतनु स्थान. द्र० अंशुशब्दः ।
नापितशाला, वपनी, शिल्या । खदिर-धु-१७४ (शे. ३२)-न्द्र.
*खरस्य कुटीव इति वरकुटी । द्र० अच्युताग्रजशब्दः ।
खरकोण-यु-१३४१-तेत२. खद्योत-५-१२१३-मागियो.
तित्तिरि । ज्योतिरिङ्गण, कीटमणि, ज्योतिमालिन् ,
*खर कुणति शब्दायते इति खरकोणः । तमोमणि, परार्बुद, निमेषद्युत् , ध्वान्तचित्र, शे. १७४/ खरकोमल-पु-१५४ (श. २४) भास. १७५] ।
ज्येष्ट, शुक्र । [ज्येष्ठामूलीय शे. २४।। खनक-पु-१३००-ॐ२.
खरणस्-धु-४५१--गधेडा या नावानी. द्र० आखुशब्दः ।
[ खरणस । भवनति इति खनकः "नृतवनरञ्ज--" ||५॥१॥
*खरा तीक्ष्णा खरस्येव वा नासिका अस्य खरणा: ६५॥ इत्यकट् ।
'खरखुराद"-- ॥७।३।१६०॥ इति नस् समासान्तः । खनि-स्त्री-१०३६-मा.
खरणस-५-४५१-गधेडा नो वानी. आकर, खानि, गजा ।
खरणस् । *खन्यते धातवोऽस्यां इति खनिः स्त्रीलिङ्गः,
*खरा तीक्ष्णा खरस्येव वा नासिका अस्य "कृशकुटि-" (उणा-६१९) इति णिदिः ।
खरणसः “अस्थूलाद्-" ॥७।३।१६१॥ इति नसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org