________________
खटिका
२२६
अभिधानव्युत्पत्ति
*खट्वाङ्ग धरति इति स्वट्वाङ्गधरः । खङ्ग-धु-७८२-तलवार.
द्र० असिशब्दः ।
*खडति भिनत्ति इति खङ्गः, “गम्यमि"-(उणा९२) इति गः । खड्ग-धु-१२८७- 1.
ग्वगिन् , गण्डक, वाध्रीणस ।
*खडति भिनत्ति इति खङ्गः, “गम्यमि-" (उणा-९२) इति गः । खङ्गपिधान-.-७८३- भ्यान, तसवार भवानु
खटिका-स्त्री-४०१ (शे. १४)-योमानी धामी.
लाजा, अक्षता, [भरुज. उष, परिवारक शे..] । खटक्किका-स्त्री-१००७ (शि. ८७) ५४, ४ीनु ६२.
पक्षद्वार, पक्षक । खटिनी-स्त्री-१०३७-५डी, सधातु.
शुक्लधातु, पाकशुक्ला कठिनी, खटी, किखटी शि. [१] |
*खट आकाङ्ककोऽस्त्याः इति खटिनी । खटी-स्त्री-१०३७-मडी, सधातु.
शुक्लधातु, पाकशुक्ला, कठिनी, खटिनी किवटी शि.८] |
पवटति इति खटी कखटीत्यपि । खट्टन-५-४५४-ही गयो, वामन.
निखर्व, खर्व, खर्वशाख, वामन, [हस्व शे. १०६] ।
* 'खट्टण संवरणे' खट्टयति इति खट्टनः । खट्टिक-धु-९३० (शे. ८१)-मांसनो पारी, सा, पाटी.
वैतंसिक, सौनिक, मासिक, कौटिक । खदवा-स्त्री-६८३-माटी, ५ ग.
मञ्च, मञ्चक, पर्यङ्क, पल्यङ्क ।
*खटन्ति कङ्कत्येनां खट्वा "लटिग्खटि"(उणा-५०५) इति वः । खट्वाङ्ग-न-२००-२४२ मासा.
सुख सुण ।
* खट्वाया अङ्गमिव सरलत्वेनेषासदृशत्वात् ग्वट्वाङ्गः, क्लीबेऽपि, यद् व्याडि:-"खट्वाङ्ग शिवपांशुलम्" । खट्वाङ्गभृत्--१९९-२४२, भलादेव.
द्र० अट्टहासिन्शब्दः ।
*खट्वाङ्गभृत् यौगिकत्वात् खट्वाङ्गधरः । (खट्वाङ्गधर)---१९९-२४२, भलाव.
द्र० अहहासिनशब्दः ।
प्रत्याकार, परीवार, परिवार, कोश, (खड्गपिधानक)।
*म्वङ्ग विधीयतेऽनेन इति खङ्गपिधानम्, स्वाथे खगपिधानकम् । खङ्गिन-धु-४७–श्री श्रेयांसनाय भानुलांछन. खनिन्-धु-१२८७-गे.
गण्डक, वाध्रीणस, खड्ग । *स्वङ्गः श्रङ्गमस्ति अस्य इति खड्गी । खण्ड-न.-४८३-मांड.
मधुधूलि । *खडुङ् मन्थे' खण्ड्यते इति खण्डः, पुंक्लीब
खण्ड-५ न.-१४३४-४४, ओ.
द्र० अर्ध शब्दः ।
*खण्ड्यते इति खण्डः पुक्लीबलिङ्गः । . खण्डपशु-पु-१९८-२४२, महावि.
द्र० अट्टहासिन्शब्दः ।
*दैत्ययुद्धे खण्डीभूतः पर्युरस्य इति खण्डपशुः । खण्डल-4.-१४३४ (शि. १२.८)-४४ ९४.
द्र० अध'शब्दः ।
अखण्ड्यते इति खण्डलम् । खण्डशीला-स्त्री-५२९ (श. ११२)-सटी स्त्री.
द्र० अविनीताशब्दः । खण्डास्य-धु-२१९-(शे. १८)-वि, नारायण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org