________________
प्रक्रियाकोशः
२२५
खटाख
ख-न.-१६३-माश.
द्र अनन्तशब्दः ।
*वन्यते इति ख "क्वचिद" ॥५॥१११७१॥ इति डः । ख-.-१०५१-मस२५.
द्र०अभ्रकशब्दः ।
अवस्य गगनस्य आग्ख्या खारव्यं तेन व गगन सिद्धम् । ख-.: १३८३ चन्द्रिय, यस वोरे.
द्र०अक्षशब्दः । __ अश्नुते व्याप्नोति इति व 'अशेडि त्" (उगा-८७) इति ग्वः “डित्यन्त्यस्वरादेः" ।।२।११ ११४॥ इत्यन्त्यस्वरादिलोपः । खकखट--१३८७ (शि. १२६)-२ २५श, अहिल.
द्रकरग्बटशब्दः । खग-धु-९५-सूर्य
ट्र०अंशुशब्दः ।
खे गच्छति इति खगः। खग-धु-७७८-माल.
द्र०अजिह्मगशब्द: ।
*खे गच्छति इति खगः । खग-पु-१३१६-पक्ष.
द्र अगौकशब्दः ।
*खे गच्छति इति ग्वग । वगालिका-स्त्री-५३३ (शे. ११3) वेश्या.
द्रगणिकाशब्दः । खहर--५६९-वां वाण.
अलक, ककराल, चर्णकुन्तल (कटिलकेश)। अन्वौं इन्द्रिय ग्वरयति इति खङ्ग्वरः, पृषोदरादित्वात् । खचित-धु-१४६९-मिश्रित, यो थये.
करम्ब, कबर, मिश्र, सम्पृक्त ।
*ग्बच्यते इति खचितः ।। खज-धु-१०२३ (शि, ४०)-२ौयो, भ-यन ६७. अ. २९
द्र०क्षुब्धशब्दः। खजक -यु-१०२३-२वैया, मथन .
ट्रक्षुब्धशब्दः ।
*रखजति मनाति इति खजकः, “कीचक"-(उणा -३३) इत्यके निपात्यते खजः, खजकोऽपि । खजाका-स्त्री-१०२१-39ी.
द्र०कम्बिशब्दः ।
ग्वजति मथ्नाति इति खजाका, “शलिबलि"(उणा-३४) इत्याऽकः । खजित्-५-२३५-४६, सुगत.
द्र०अद्वयशब्दः ।
*खानि इन्द्रियाणि जयति इति खजित् । (खा)-५-४५५-६ गो.
बोड, बोर, खञ्जक ।
*खजति इति खञ्जः ।. . खञ्जक--४५५- डो
बोड, खोर, (ग्वज)। *खजति इति खञ्जकः । खञ्जन-धु-१३२८ हिवायो, मन पक्षी.
खञ्जरीट।
*खञ्जति इति खजनः ' बसिरमि"-(उणा२६९) इत्यने खञ्जनः । खजरीट-पु-विजी थोडो, bird पक्षी.
जन्वञ्जन ।
*खजति इति खञ्जरीटः, 'बजेरीट:" (उगा-१५२)। खट-घु-४६२-3.
द्र कफशब्दः ।
*म्वति इति खटः । खटक-.-1,९७-मयमही वासो हाथ ___अग्वटति इति खटकः “दक"-- (उणा-२७) इति बहुवचनादकः । (खटाख)-१३०१-नानी
गिरिका, बालमूषिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org