________________
प्रक्रियाकोशः
प्लीहन् ।
*गुप्यते रक्ष्यते इति गुल्मः पुंक्लीबलिङ्गः “रुक्मग्रीष्म”–(उणा-३४६ ) इति मे निपात्यते । गुल्म- पु . - ७४८ - सेनामुथी ऋणु यु. सेनामुख त्रिगुणं गुडति इति गुल्मः पुंक्ली -
बलिङ्गः ।
गुल्म- पुन. - ११२०-१९ भने शाभाविनानुवृक्ष. स्तम्ब, विटप |
*गुडति इति गुल्मः पुंक्लीवलिङ्गः । गुल्मिनी - स्त्री - १११८-गुरछवाणी बेवडी, विस्तृत
वेल.
प्रतानिनी उलप, वीरुधू । *गुल्मोऽस्त्यस्या इति गुल्मिनी ।
गुल्य - ५ - १३८८ - मधुररस.
मधुर रसज्येष्ठ, स्वादु, मधूलक, ( मधूल ) | *गुडे साधुः इति गुल्पः । गुह-पु- २०९ - अर्तिडेय, श४२पुत्र.
द्र० अग्निजन्मनुशब्दः ।
* गूहति सेनां इति गुहः | गुहा- स्त्री - १०३३ - स्वाभावि गुझ.
गह्वर ।
गुह्यतेऽनया इति गुहा भिदादित्वादङ । गुह्य-न.-६११-स्त्री/पुरुष थिन्, योनि अने
झिंग.
[ प्रजनन, उपस्थ ।
* गुह्यते इति गुह्यं "कृषि - " ||५|१|४२|| इति क्यप् ।
गुह्य-न.-७४२- गुप्त रामवा योग्य.
[ रहस्य |
* गुद्यते इति गुह्यं, "कृवृषि”--|| ५|१|४२|| इति क्यप् ।
गुह्यक- ५ - १९४-५क्ष
२४५
यक्ष, पुण्यजन, राजन्, वटवासिन् । * गुह्यं वित्तं करोति गुद्यकः, गृहतीति वा “ कीचक” - ( उणा - ३३) इत्यादिशब्दाद् निपात्यते । (गुद्यकेश) -५ -- १९० - मुमेरदेव.
Jain Education International
द्र० इच्छावसुशब्दः ।
गुह्यगुरु -५ - २०० (शे. ४२ ) - २४२, महादेव. द० अट्टहासिन्शब्दः । गुह्यमध्य-न.-६११ – धनो मध्यभाग.
गुलमणि ।
* गुह्यस्य मध्य इति गुह्यमध्यम् । गूढ -- न.- १४८३ - गुप्त संतायेस,
गुप्त । गुद्यते स्म इति गूढम् ।
गूढपथ - न.- १३६९ - वित्त, मन. द्र० अन्तःकरणशब्दः ।
* गूढः पन्था अस्य इति गूढपथम् ।
गूढपाद्-५- १३०४–सर्प, नाग.
० अहिशब्दः ।
* गूढाः पादा अस्य इति गूढपात् पाद समानार्थः पाच्छन्दोऽस्ति ।
गूढपुरुष - ५ - ७३३-२२ पुरुष.
द्र० अवसर्पशब्दः ।
*गूढश्चासौ पुरुषश्च इति गूढपुरुषः । गूढभोजन-५ - १२३३ (शे. १७८) - घोडो.
द्र० अश्वशब्दः ।
ग्रंथ -५ न.-६३४ - विष्डा...
द्र०अवस्करशब्दः ।
*गूयते उत्सृज्यते इति गूथं पुं क्लीबलिङ्गः, "पथयूथ" - ( उणा - २३१) इति थे निपात्यते । गून-न.-१४९५-गेलु.
हन्न ।
*गुंतू पुरीषोत्सगे" गूयते स्म इति गूनम् " दुगो रुच" ||४|२|७७॥ इति साधुः । गूवाक- ५- ११५४-सोपारीतुं झाड.
द्र०क्रमुकशब्दः
* गुवत्यनेन संसवत्वा इति गुवाकः "मवाक - श्यामाक " - ( उणा - ३७) इत्याके निपात्यते । गृञ्जन न. - ११८७ - गान२, डुगणी.
લાલ લસણ,
[] रसोन, दीर्घपत्रक ।
For Private & Personal Use Only
www.jainelibrary.org