________________
२००
क्षीरपत्र
द्र० अर्भशब्दः । क्षीरपत्र-न.-११८६-यातना मा, मथवे.
वास्तुक. 'वास्तूक' । __*क्षीरं पत्रमस्येति क्षीरपत्रकम् । क्षीरस्फटिक-पु-१०६८-क्षारना न भवन २२टि २न.
*क्षीर धवलः स्फटिकः क्षीरस्फटिकः । क्षीरवारि-धु-१०७५-क्षीर समुद्र.
(क्षीरोद)।
*क्षीरं वारि यस्य स क्षीरवारिः, क्षीरोदः । क्षीरशर-पु.-८३१-यज्ञमां पातु मने म દૂધમાં નાખેલું દહીં.
आमिक्षा, पयस्या । *क्षीरस्य शरो मण्ड इव क्षीरशरः । क्षीराब्धिमानुषी-स्त्री-२२६(शे. ७८) सक्षमी.
द्र० आशब्दः । क्षीराह्वय-पुं-६४८ (शे. १३४)-11ो धूप.
द्र० पायसशब्दः । (क्षीरोद)-घु-१०७५-क्षीर समुद्र.
क्षीरवारि । क्षीरोदतनया-स्त्री- २२६-सी.
द्र० आशब्दः ।
*क्षीरोदस्य तनया क्षीरोदतनया । क्षुण्ण-धु-३४५-शास्त्राहि तत्वोनो स२७।२१.
संस्कृत, व्युत्पन्न, प्रहत ।।
*क्षुद्यते स्म क्षुण्णः । क्षुण्णक-न-२९४ (शे. ८७)-मृतनी यात्रामा વગાડાતું ઢોલ. क्षुत्-1-४६३-७४.
क्षुत, क्षव, (छिक्का) ।
*क्षवणं क्षुत् । क्षुत-न.-४६३-७४.
क्षुत् , क्षव, (छिका)। *क्षवण क्षुत् , भावे क्ते क्षुतम् । क्षुताभिजनन-५-४१८-रा.
अभिधानव्युत्पत्ति द्र० असुरीशब्दः ।
*क्षुतमभिजनयतीति क्षुताभिजननः । क्षुद्र-पु-३६८-४पा.
द्र०कदर्य शब्दः ।
*अद्यतेऽल्यत्वात् इति क्षद्रः, “ऋज्यजि--'' (उणा-३८८) इति रक । क्षुद्र-न.-१४२७-नानु, बस
द्र०अणुशब्दः ।
*क्षुद्यते इति क्षुद्रम्, "ऋज्यजि-" (उणा-३८८) इति किद् ः। क्षुद्र -५-३५८ (श. ६४)-निबन, हानी
द्र०अकिञ्चनशब्दः । क्षुद्र-पु-३८० (शे.४)-हुन, यायो.
द्रःकर्णजपशब्दः । क्षुद्रकम्बु पु-१२८५-नाना शप, मा.
खनक, 'क्षुद्रशडव', शङ्खनक, 'शङ्खनख', क्षुल्लक ।
*क्षुद्राः कम्बवः क्षुद्रकम्बवः, सूक्ष्मा नद्यादिजाः कृमयः । क्षुद्रकीट -स्त्री-१२०२-नाना पा
*क्षुद्रो ह्रस्वः कृमिः, कीट्यतीति कीटः, पुस्त्रीलिङ्गः । क्षुद्रकूप-५-१०९३-नानी वो.
चुरी, चुण्डी, चूतक । क्षुद्रघण्टिका-२त्री-६६५-धूबरी.
द्र०किङ्कणीशब्दः ।
*क्षुद्रा अल्पा घण्टिका घुर्घरकारख्या । क्षुद्रनासिक-५-४५१- नाना नावाणी, क्षुद्र नावानी.
नाक्षुद्र ।
*नासिकायां क्षुद्रो नाक्षुद्रः "नस् नासिकायाः-" ॥३।२।९९।। इति नसादेशः । 'क्षुद्रशख'-५-१२०५-नाना शमो.
द्र०क्षुद्रकम्बुशब्दः । क्षुद्रा-स्त्री-१२१३-भधमा ५ी.
सरघा, मधुमक्षिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org