________________
२२३
प्रक्रियाकोशः
*क्षुणत्यङ्गमिति क्षुद्रः। क्षुद्रा-स्त्री-५३३-(शे १४४)-वेश्या.
द्रगणिकाशब्दः। 'क्षुद्रा'- ११५७-ही मायरी गा
__ द्र० कण्टकारिकाशब्दः । क्षुद्राराम पु-१११३-नानी वाडी, पीयो.
प्रसीदिका ।
*क्षुद्रो लधुरारामः, क्षुद्रारामः । क्षुद्रोपाय-y(म.व.)-७३८-शुद्र (तु) उपाय.
माया, उपेक्षा, इन्द्रजाल ।
*क्षुद्रा अल्या उपायाः इति शुद्रोपायाः । क्षुध-स्त्री-१३७२- भूस, शशिनी पी31.
*क्षुध्यत्यनया इति क्षुधू । क्षुध - स्त्री-३९३ (शे. ८५)-भावानी ।
द्र०अशनायाशब्दः । क्षुधा-स्त्री-३९३ ( ५) भावाना .
द्र०अशनायाशब्दः । क्षुधित-यु-३९२-भूभ्यो..
बुभुक्षित, जिघत्सु, अशनायित ।
क्षुध्यतीति क्षुधितः, क्षुत् संजाताऽस्य वा । क्षुप-धु-१११७-
१२ भूण अनेनानी शामावाणु औ3.
*क्षौति दह्यमानः इति क्षुपः, "क्षुचुपिपूभ्यः कित्" (उणा-३७१) इति पः । क्षुब्ध--१.२३-मन्थन ६, वैयो.
वैशाख, खजक, मथिन, मन्थान, मन्थदण्डक, मन्थ, खज शि. ८०]।
*क्षुम्नातीति क्षुब्धः, "क्षुब्धविधि-"||४|४| ७०॥ इति क्ते साधुः । क्षुमा-स्त्री-११७९-सणसी.
उमा, अतसी ।
*ौत्यनया भुक्तया इति झुमा, "क्षुहिभ्यां वा,' (उणा-३४१) इति किद् मः । क्षुरप्र-धु-७८०-चारवाणु सोढानु मा.
___ *क्षुराम लोहं प्रातीति क्षुरग्रो, धारामुखलोहः । क्षुरमदिन-पु.-४२३-लम.
द्र०अन्तावसायिनशब्दः ।
*क्षुरेण मद यतीति सुरमर्दी । क्षुरिका -स्त्री-७८४ (शि. १८) २१.
द्र०असिधेनुशब्दः । क्षुरिन्-.-९२२-९०म.
द्र०अन्तावसायिन्शब्दः ।
*क्षुरोऽस्त्यस्येति क्षुरी । क्षुल्ल--१४२६-नानु,
द्र०अणुशब्दः ।
*क्षुद्यते इति क्षुल्लम्, "भिल्लाच्छभाल-" (उणा ४६४) इति ले निपात्यते,क्षुधलातीति वा । क्षुल्लक-पु .व.)-१२०५ -नाना श.
द्र०क्षुद्रकम्बुशब्दः ।
*क्षुद्यन्ते इति क्षुल्लकाः, "कीचक-" (उणा३३) इत्यके निपात्यते । क्षेत्र--.-'५१३-पत्नी, ५२णेली २त्री.
द्र०ऊढाशब्दः ।
*क्षयन्ति निवसन्त्यत्रेति क्षेत्रम्, “हुयामा-" (उणा-४५२) इति त्रः । क्षेत्र न.-५६३-शरी२.
द्र०अङ्गशब्दः ।
*शयत्यवश्यमिति क्षेत्रम्, “हुयामा-” (उणा४५२) इति त्रः । क्षेत्र--९६५-मेतर.
वप्र, केदार । क्षेत्रज-धु-५४०-दीय२ वगेरेथा थयेस पुत्र
*क्षेत्रे जातः क्षेत्रजः । यन्मनु:-“यस्तल्पजः प्रमीतस्य, क्लीबस्य व्याधितस्य वा । स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः” ॥ क्षेत्रज्ञ-पु-१३६६-मात्मा, ७१.
आत्मन् , पुरुष, चेतन, [जीव शि. १२७]।
क्षेत्र देहमानं जानाति चेतयते शरीरप्रमाणत्वात इति क्षेत्रज्ञः । क्षेत्रज्ञ--२१३ (शे. १४)-थमा.
द्र०अच्युताब्दः । क्षेत्रज्ञ--३४३ (शे. १२)-प्रवीण, निपु!.
द्र०अभिज्ञशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org