________________
प्रक्रियाकोशः
२२१
क्षीरप
द्र० अभिशस्तशब्दः ।
*क्षार्यते स्वरूपाच्चाल्य तेस्म क्षारितोऽलीकोत्पन्नपातकव्यपदेशः, आक्षारितोऽपि । क्षालित-न.-१४३७-धोये, साई ४२॥ये.
निर्णिक्त, शोधित, मृष्ट, धोत ।
*क्षाल्यते इति क्षालितम् । क्षिति स्त्री-९३६-पृथ्वी.
द्र० अचलाशब्दः ।
अक्षियन्त्यधिवसन्त्येनां क्षितिः, “स्त्रियां क्तिः” | ॥५॥३॥९ ॥ क्षितिरुह-५-१९१४-24, आर.
द्र० अंहिपशब्दः । __ *शितो रोहतीति क्षितिरुहः, मूलविभुजादित्वात् कः, यौगिकत्वात् कुज-महिरहादयः ।। 'क्षिपणी'-स्त्री--८७७-ससु.
क्षेपणीशब्दः । क्षिपणु-धु-११०७ (श. १७२)-वायु, पवन.
द्र० अनिलशब्दः । क्षिप्त-न.-१४८२-१२। ४२, भासेलु .
द्र० अस्तशब्दः ।
*क्षिप्यते स्मेति क्षिप्तम् । (क्षिप्त)-धु-७७९-नामे मा.
निरस्त, प्रहित । क्षिप्नु-५-३५०-निरा२६४ ४२ना२, ३ना२.
निराकरिष्णु ।
अक्षिपतीत्येव शीलः क्षिप्नुः, “त्रसिगृधि-" ॥५।। २॥३२॥ इति क्नुः । क्षिप्र-न.-६१७-मयूही अने सांगतीमानो મધ્ય ભાગ.
अक्षिप्यतेऽनेनेति क्षिप्र, "ऋज्यजि-'' (उणा३८८) इति किद् रः । क्षिप्र--.-१४७०-४४ही.
द्र० अविलम्बितशब्दः।
*क्षिपतीति क्षिप्रम् , "ऋज्यजि.” (उणा-३८८) | इति किद् र
क्षिया-स्त्री-१५२३-क्षय पाभ, क्षोता.
क्षय । *'क्षिष्य हिंसायाम् क्षयणं क्षिया, षित्वाद। क्षीण-'-४४९-दुमका, ४२१.
द्र० अमांसशब्दः ।
*क्षयति स्म क्षीणः "क्षेः क्षो च” ॥४॥२ ७४।। इति क्तस्य नः । क्षीणाष्टकमन् - धु-२४-अरित, तीर्थ २.
द्र. अभयदशब्दः ।
*क्षीणानि अष्टी ज्ञानावरणीयादीनि कर्माणि अस्य क्षीणाष्टकर्मा । झीजन--.-१४०९-
४४ वांसनो सवान, वायुवाध.
*'क्षीज अव्यक्ते शब्दे' क्षीज्यते इति क्षीजनम् । क्षीब-पु-४३६-भत्त, भहवाणा.
मत्त, शौण्ड, उत्कट । *क्षीबते इति क्षीबः, “अनुपसर्गाः-" ॥४॥२॥ ८०|| इति क्ते निपात्यते । क्षीर-न. यु-४०४-तरत होतु दूध.
द्र. ऊधस्यशब्दः ।
*घस्यते इति क्षीरम् , क्लीवलिङ्गः । “घसिवसि-” (उणा-४१९) इति किदीरे, “गमहन-" ॥४॥२॥४४॥ इत्युपान्त्यलोपे च "घस्वसः” ॥२॥३॥ ३६॥ इति सस्य षत्वम् । क्षीर-न.-१०६९-धो पाjी.
द्र० अपशब्दः ।
घस्यते इति क्षीरम् , “घसिवसि-" (उणा४१९) इति किद् ईरः । क्षीरकण्ठ-पु-३३८-धावा ॥४.
द्र० अर्भशब्दः ।
*क्षीरं कण्ठेऽस्येति क्षीरकण्ठः, योगिकत्वात क्षीरपोऽपि । क्षीरज-न.-४०६-४ी, गौरस.
दधि, गोरस, [श्रीधन, मङ्गल्य शे. १००]
*क्षीराज्जातं क्षीरजम् । क्षीरप-५-३३८ (शि. २1)-धावा या .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org