________________
क्षपा
२२०
अभिधानव्युत्पत्तिसहिष्णु, क्षमित, क्षमिन् , तितिक्षु, सहन । क्षरिन्-५-१५७-वरितु, श्राव-माह२भास. *क्षमेरौदित्त्वाद् वेट्त्वे क्षन्ता ।
वर्षा, तपात्यय, प्रावृष् , मेघकाल, मेघागम, क्षपा-स्त्री-१४१-२॥नि.
[वरिषा शि. १२] । द्र० इन्दुकान्ताशब्दः ।
*क्षराः मेघाः सन्त्यत्रेति क्षरी । *क्षिप्यते इति क्षपा, भिदाद्या ।
क्षव-पु-४१८-२६. क्षम-५-४९१-समय, सहनशीस.
द्र० असुरीशब्दः ।
*क्षौत्यनेनेति क्षवः । सह, शक्त, प्रभूष्णु, [समर्थ, अलम्भूष्णु,
क्षव-५-४६३-छी. शे.१०८, प्रभविष्णु शि उ७] ।
क्षुत् , क्षुत, (छिक्का) । *क्षमते इति क्षमः ।
*क्षवण अलि क्षवः, छिक्का देश्याम् । शेषश्चात्र......
क्षवथु-५-४६४-मांसी. "क्षमे समर्थोऽलम्भूष्णुः ।"
कास। क्षमा-स्त्री-३९१-क्षमा, सहन ४२.
*क्षोत्यनेनेति क्षवथुः, पुलिङ्गः, द्वित्वादवथुः । तितिक्षा, सहन, [क्षान्ति शि. २७ ]
क्षान्ता-स्त्री-९३८ (शे. १५७)-५वी. क्षमणं क्षमा, “षितोऽङ्" ।।५।३।१०७॥
ट्र० अचलाशब्दः । इत्य, शान्तिरित्यपि ।
शान्ति-स्त्री-३९१(शि. ७२)-क्षमा, सहनशासपा क्षमा-स्त्री-९३६-५वी.
तितिक्षा, सहन, क्षमा। द्र० अचलाशब्दः।
(क्षान्तिमत्)-५-७६-क्षमावाणा भुनि. *क्षमते भारमिति क्षमा ।
क्षाम-१-४४९-हुमा , श. क्षमितृ-पु-३९०-क्षमावान, सहनशास.
द्र० अमांसशब्दः। द्र. क्षन्तृशब्दः ।
*क्षायति स्म क्षामः "शुषि-" ॥४।२।७८॥ *क्षमेस्तृनिटि च क्षमिता।
इति क्तस्य मः । क्षमिन्-धु-३९०-क्षमावान, सहनशास.
क्षार-g-८२८-राम. द्र० क्षन्तृशब्दः ।
भृति, भसित, रक्षा । *"शमष्टकाद्"।५।२।४९॥ इति घिनणि क्षमी।। *अरतीति क्षारः, ज्वलादित्वाद् णः । क्षय-५-१६१-अक्षय , क्षय.
क्षार-५-१०६२-अयसवण, माडीमा२. द्र० कल्पशब्दः ।
काच । *क्षीयते जगदत्रेति क्षयः ।
*क्षरतीति क्षारः ज्वलादित्वाद् णः । क्षय-'.-४६३-क्षय रोग.
क्षारक-y न.-११२५-नी , नवी गायोनी
સમુદાય. शोष, राजयक्ष्मन् यक्ष्मन् , ।
जालक । क्षीयतेऽनेनेति क्षयः ।
*क्षरति प्रसूयते इति आरकः पुक्लीबलिङ्गः । क्षय-पु.-९१-५२.
भारणा-स्त्री-२७२-मैथुन विषय४ २५वा भूवाते. द्र० अगारशब्दः ।
(दूषण), [आक्षारणा शि. १७] । *क्षयन्त्यत्रेति क्षयः ।
संक्षारणा मैथुनमुद्दिश्य गालीत्यर्थः, दूषणमित्येकें क्षय--१५२३-क्षय पाम,क्षीयता.
आक्षारणाऽपि । क्षिया ।
झारित-धु-४३६-४५४ साय, सोपवाथी *क्षयण क्षयः ।
निन्हित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org