________________
कोलक
२१२
अभिधानव्युत्पत्ति-- कोलक-.-६४६-४स.
प्रत्याकार, परीवार, खगपिधान, (खड्गकक्कोलक, कोश फल ।
पिधानक)। *कोलतीति कोलम् , के कोलकम् ।
*कुश्यते इति कोशस्त्रिलिङ्गः । कोलकुण-धु-१२०९-४४.
कोश-पु.--९९५- २, तिन्नेरी. मत्कुण, उदंश, किटिभ, उत्कुण ।
भाण्डागार । *कोल इय कुगति विदारयतीति कोलकुणः ।
*कुश्यति भाण्डमत्रेति कोशः, क्लीवलिङ्गः । कोलम्बक-५-२९०-ता२ २हित पीया.
कोश-1-१०४५-सोना यांहीना आभूषण *केऽवलम्बते तन्त्र्योऽत्रेति कोलम्बकः, पृषोदरा- सानु, ३५. दित्वात् , 'कुल संस्त्याने' अस्मादम्बकच् इत्येके।
ट्र० अकुप्यशब्दः । काला-स्त्री-४२१ (शे. १०३)-पी५२.
*कृयते इति कोशम् , “कोर्वा" (उणा-५२९) द्र० उपकुल्याशब्दः ।
इति शः । 'कोला'-स्त्री.-११३८-२४ी.
'काश'-५-१३१९-. द्र० ककन्धुशब्दः ।
ट्र० अण्डशब्दः । कोलाहल-५ न.-१४०४-सास, शा२, भाए- कोशफल-न.-६४६-डोस સેને કલકલાટ.
कोलक, कक्कोलक । कलकल ।
*कोशे फलान्यस्येति कोशफलम् । *कोलमप्याहलति त्रासयताति कोलाहलः पुक्लाबलिङ्गः।। कोशफल-न.-६४३-(शे. १३२)-लय. कोलि-स्त्री-११३८-२31.
द्र० जातिकोशशब्दः । द्र० कन्धुशब्दः ।
कोशशायिका-स्त्री-७८४ (शे. १४७) ७२री. *कोलतीति कोलिः स्त्रीलिङ्गः, "किलिापलि-" द्र० असिधेनुशब्दः । (उणा-६०८) इति इः ।
कोशातकी-स्त्री-११८८-५ोग. 'कोली'-स्त्री-११३८-२४ी.
पटोलिका । द्र० ककन्घुशब्दः ।
*कुश्यतीति कोशातकी, " लेष्मातक-" (उणाकोविद-पु-३४२ -विहान.
८३) इति निपात्यते, कोशाकाराणि फलान्यतति वा । द्र० अभिरूपशब्दः ।
कोशिका-स्त्री-१०२४-प्यासो. *को वेत्ति अभिप्रायमस्य, ओकः स्थान
द्र० कसशब्दः । वेत्तीति वा कोविदः, पृषोदरादित्वात् , कवत इति वा
*कुश्यतीति कोशिका। "कुमुद -” (उगा-२४४) इत्यादिशब्दाद् निपात्यते ।
कोशी-स्त्री-११२४-वासना अग्रभाग कोविदार-धु-११५२-अविहानु 3.
शुङ्गा । युगपत्र, 'चमरिक, कुदाल' ।
*कुश्यतीति कोशी । *कनते दीप्यते इति कोविदारः, “कनेः कोविद-" 'कोष'-पु-१०४५-सोनु, ३५. (उणा-४१०) इत्यारे साधुः, कु भूमि विदारयति वा,
द्र० अकुग्यशब्दः । पृषोदरादित्वात् ।
'कोष'-पु-१३१९-४४. कोश-पु-७१४- १२.
द्र० अण्डशब्दः । *कोशो भाण्डागारः ।
(कोषकार)-पु-११९४- शे२४ीना मे २. कोश-५ न.-स्त्री-७८३-भ्यान.
कान्तार, पुण्ड्र, पुण्डक', (पोण्ड्रक) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org