________________
प्रक्रियाकोशः
२१३
कौलटिमेय कोष्ण-पु-१३८६- थाई अनु.
कुतुक, कौतुक, कुतूहल, [विनोद शि.८१]। कवोष्ण, कदुष्ण, मन्दोषण, ईपदुष्ण ।
*कुतूहलमेव कौतूहलम् प्रज्ञादित्यादण् । *ईप्रदुष्णः कोष्णः "काकवौ बोष्णे" ॥३२॥
कौद्रवीण-न.-९६६-आदरानु तर. १३७॥ इति साधुः ।
__ *कोद्रवाणां क्षेत्र कौद्रवीणम् । कौसला-स्त्री-९७५ --योध्या. साकेत, अयोध्या, (कोशला) ।
कौन्तिक-धु-७७०-भावावा.
प्रासिक । *कोसलदेशयोगात् कोसला ।
*कुन्तः प्रहरणमस्येति कौन्तिकः, “प्रहरणम्" कौक्षेयक-धु-७८२--तसवार.
॥६४१४२।। इतीकण् । द्र०असिशब्दः।
कौन्तेय-पु-७२० (श. 1४०) पांच ५i). *कुक्षौ भवो जातः कौक्षेयकः, कङ्ककुक्षि
कौपीन-न.-६७६-बनोटी. निजीर्णनाऽयसा निर्मितत्वात् 'कुलकुक्षि-'" ।।६।३।१२।
कक्षापट [कक्षापुट शि० ५५] । इत्येयक ।
*कृपप्रवेशनमह तीति कौपीनम् अयं पायूकौञ्ज -५-१०२९ (शि.८०)ीय पत. पस्थावरण चीवरखण्ड रूढः, “शालीनकौपीन-" ॥६॥ क्रौञ्च, कुञ्च ।
४११८५॥ इति निपात्यते । कौटतक्ष-धु-९१८-२वत सुथार.
कौपोदकी-स्त्री-२२२ (शि. 14)-विपनी ही. *कुट्यां शालायां भवः कौटः स्वतन्त्रः स चासो
कौमोदकी । तक्षा च कौटतक्षः, “ग्रामकोटात् तक्ष्णः"
(कौबेरी)-स्त्री -१६९-उत्तर हिस.
(कौमारी)-२त्री-२०१-४२नी भाता. ॥७३।१०९॥ इत्यट् समासान्तः ।
कौमुद-पु-१५५ (शे. २४)-निभास. कौटल्य-५-८५३-वात्स्यायन मुनि, या९५४५.
द्र० ऊर्जशब्दः। द्र० अङगुलशब्दः।
कौमुदी-स्त्री-१०७-यन्द्रनो प्रश. **कुटो घटस्त लान्तीति कुटलाः कुम्भीधान्याः,
चन्द्रिका, चन्द्रगोलिका, चन्द्रातप, ज्योत्स्ना, तेषामपत्य कौटल्यः, गर्गादित्वाद् यञ् ।
[चन्द्रिमा शि. ४] । कौटिक-पु-९३०-४Hd, मांसना वेपारी..
____*कुमुदानामियं विकाशहेतुत्वात् कौमुदी । वैतंसिक, सौतिक, मासिक, [खट्टिक शि.८] || कौमुदोपति-धु-१०४-यन्द्रमा. *कृटः कूटयन्त्रं तेन चरतीति कौटिकः, खट्टिकोऽपि। द्र०अत्रिदृग्जशब्दः ।
*कीमुद्याः पतिः कौमुदीपतिः, यौगिकत्वात् कौणप-५-१८७-२राक्षस.
ज्योत्स्नेशः । द्र० असृपशब्दः ।
कौमोदकी-स्त्री - २२२-विपशुनी हl. *कुणपस्याय भक्षकः कौगपः, कुणाप' अत्तीति
[कोपोदकी शि. 1५] । वा "क्वचित्” ६।२।१४५।। इत्य' ।
कुमोदकस्य विष्णारियं कौमोदकी। स हितासु कौतुक-न.-९२६-तूस, तमासे
मेण्ठादी च कोपोदकीति पाठः, कुपोदकाज्जातेल्याम्नाकौतूहल, कुतुक, कुतूहल, [विनोद शि.८१] ।
यात् । *कुतुकमेव कौतुकम् ।
कौलटिनेय-५-५४९-
मिसती मसकौतूहल-न.-९२६-कुतूहसतमासो.
तीन पुत्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org