________________
दुर्ग ।
प्रक्रियाकोशः २११
कोलक कोटीर--न.-६५१.- भुट.
उद्रौति वा । मुकुट, मौलि, किरीट, उष्णीप,[ मुकुट शि. ५२] || कोप-पु-२९९-04. *कुटतीति कोटीर, "कशप-” (उणा-४२८)
क्रोध, मन्यु, क्रुधा, रुषा, धू, प्रतिघ, ६६१
रोष, रुष । इतीरः ।
*कोपन कोपः । कोटीश-५-८९३ (श.७८)-३३१ मांगवाना मुहगर.
कोपन --३९२ (शि.२७)-रोधी. कोटिश, लोष्ठभेदन ।
क्रोधिन् रोषण, अमर्षण, क्रोधन । कोट्ट-न. -९७३-ट, लियो.
कोपना-सी-५१०-छोपवाणी स्त्री.
भामिनी ।
कोमल-धु-१३८७ भिस, मृदु २५श'. *कुट्यते इति कोटः, पुक्लीबलिङगः, पृषोदरा
द्र० अकर्क शशब्दः। दित्वात् गुणः ।
*कौतीति कोमल: "मुरल-” (उगा-४७४) कोट्टपति--५-७२६ (शे. 1४२)-छोटवासनगरना
इत्यले निपात्यते । अधिकारी
कोयष्टि-धु-१३३८-४४४ी, मे तनु पुराध्यक्ष, पौरिक, दाण्डपाशिक ।
सय२ ५६ी. काठ-५-४६७-मे तने द.
शिखरिन् , जलकुक्कुभः । मण्डल, [मण्डलक शि. ३४] ।
*कवते शब्दायते इति कोयष्टिः, "कोषादिः" *"कुठिः सौत्रः” कोठ्यव्यङ्गमिति कोटः, कुण्ट. | (उगा-६४८) इति तिः । 'ओको यजते' इत्यन्ये । यत्यङ्गमिति वा ।
कोरक-धुन.-११२५-०पनी जी. कोण-पु-२९४-सारशीनुसा
कलिका । शारिका ।
कुरतीति कोरकः, पुक्लीबलिङ्गः, 'दकन-' *कुणति शब्दायते वाद्यमनेनेति कोणः पुंलिङ्गः । ।
(उगा-२७) इत्यकः, कायति भृङ्गनादैः कोरः "कोर. कोण-धु-१०१३-मूणी.
चोर-” (उमा-४३४) इत्योरे निपात्यते, कोर एव द्र०अणिशब्दः।
कोरक इति वा । *कुणतीति कोणो गृहादेविदिक् । कोणवादिन् -'-२०० (शे ४४)-२४२,
कोरदूषक-धु-११७७ - . महादेव.
उद्दाल, कोद्रव, 'काद्रव' । द्र०अट्टहासिन्शब्दः ।
*कुरन्त्यनेनेति कोरदूषकः, "कोरदूष-'' (उणाकोदण्ड-न. -७७५-धनुष्य.
५६१) इत्यूषे निपात्यते, कोरं भक्त दूषयतीति वा ।
कोल-धु-८७९-नानीहाडी, भवा. द्र०अस्त्रशब्दः ।
उडुप, 'स्व, भेल, तरण्ड । *"कदिः सौत्रः” कद्यतऽनेनेति कोदण्ड: "पिचण्डैर
*कोलति सस्त्यायतीति कोलः । ण्ड-' (उणा-१७६) इत्यण्डे निघात्यते, कोपाद् दण्ड
कोल-धु-१२८७-भू. यत्यनेन वा पृषोदरादित्वात् पुकलीचलिङ्गोऽयम् ।
द्र० ओखनिकशब्दः। कोद्रव-धु-११७७-१२।.
*कोलति संस्त्यायति पीनत्वात् कोल: । उद्दाल, कोरदूषक ।
कोलक-न.-४२०-mi भरी. *केन अम्भसा उनत्ति क्लिद्यत इति कोद्रवः,
द्र० कृष्णभूषणशब्दः । "कैरव-" (गा-', १९) इत्यवे निपात्यते, केन । *कोलति संस्त्यायतीति कोटकम् ।
६६६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org