________________
कैलासौकम्
२१०
अभिधानव्युत्पत्ति कैलासौकस-पु-१९०-३२ वि.
कोकवदाहन्ति भुवमिति कोकाहः । द्र०इच्छावसुशब्दः ।
कोकिल-पु-१३२१-यक्ष. ___ *कैलास ओकोऽस्येति कैलासौकाः ।
द्र०कलकण्ठशब्दः । कैवत-पु-९२९-माछीमार.
*कोकते चित्तं गृहणातीति कोकिल: "कल्यनि-" धीवर, दाश ।
(उणा-४८१) इतील:, स्त्रियामजादित्वादपि कोकिला । *के व ते इति विर्ता मत्स्यादिस्तस्याऽय कैवर्त। । (कोकिला) २त्री-१३२१ -अयस. कैवल्य-न. ७४-भक्ष.
द्र०कलकण्ठशब्दः । ट्र०अक्षरशब्दः ।
कोट-- ५८३ (शे. १२२)- भू७, usी. *सर्वकर्मक्षयात् केवल्स्यात्मनो भावः कवल्यम् । ० आस्थलोमनशब्दः। कैशिक-न.-१४२०-वागतो सभूर
कोटर- न.-११२२-१क्षने पोसावा लाग -कश्य ।
निष्कुह । * केशानां समूहः कैशिकम, अचित्तत्वादिकः ।
*कुटतीति कोटर: वृक्षगर्तः, पुकलीबलिङ्गः, कैशिकी-स्त्री-२८५- वायिर, सारिव, ins
"ऋच्छिचटि"-(उणा-३९७) इत्यरे बाहुलकाद् गुणः । વગેરે અભિનયના પ્રકારે.
कोटवी-स्त्री-३४-नन स्त्री. *केशाः किंचिदप्यर्थक्रियाजातमकुर्वन्तो यथा
नग्ना, (नग्निका)। देहशोभोपयोगिनः, तद्वत् सौन्दयो पयोगी व्यापारः कशिकी,
कोटेन लजावशात् कुटिलत्वेन वेति यातीति आहार्याभिनयप्राधान्यत्वात्, यद् वा विष्णोः केशेषु अध्य
कोटवी "क्वचित्' ।।५।१।१७१॥ इति डः, कुटतीति मानेषु भवा कशिकी, अध्यात्मादित्वादिकण । यदाह
वा " केरवभैरव-" (उणा-५१९) इति निपात्यते । "विचित्रैरङ्गहारैश्च, देवो लीलासमन्वितैः । बबन्ध
कोटि-२त्री-८७३-313, ४२१३ सया . यच्छिखापाश, कशिकी तत्र निर्मिता ॥"
दश प्रयुतानि कोटिः स्त्रीलिङ्गः । कैश्य-न.-१४२० - उशना समद.
कोटि-स्त्री-१०१३-भूष्ण. शिक।
द्र०अणिशब्दः । *केशानां समूहः कश्यम्, “केशाद्वा" ॥६॥२॥
*कुटतीति कोटिः स्त्रीलिङ्गः । १८॥ इति ।
कोटिपात्र-न.-८७९-१लानुं सुआन, सेसु . कोक-धु-१२९१-१रु.
। केनिपात, अरित्र, [कर्ण शि. ७८] । ईहामृग, वृक, अरण्यश्वन् ।
__ *कोटिभिः पातीति कोटिपात्रम् , "ट्(उणा*कोकतेऽजादिकमादत्ते इति कोकः ।
४४६) इति त्रट । कोक-५-१३३०-३वार, २४ो.
कोटिवष- न.-९७७-मासुरनु नगर.
देवीकोट, उमावन, बाणपुर, शोणितपुर । चक्रवाक, रथाङ्गाश्व, द्वन्द्व चर । *कौति शब्दायतीति कोकः, "भीण्श लि-"
*कोटिभिर्वर्ष तीति कोटिवर्षम् । (उणा-२१) इति कः ।
कोटिश-धु-८९३-३i मागवानो मुद्दा२, स्थाई कोकनद-4.-११६३-२३ भग.
लोष्ठभेदन, [कोटीश शि. ७८] । । रक्तसरोरुहू, रक्तोत्पल ।
*कोटिभिः कोणेः श्यतीति कोटिशः ।
कोटिश्री -स्त्री-२०५-(शे. ५५)-पावती. *कोकैश्चक्रवाकर्नदतीति कोकनदम् । कोकाह-धु-१२३७ - धोनी घोडी,
द्र०अद्रिजाशब्दः । कोटी-स्त्री-१०१३-पुणे
द्र०अणिशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org