________________
प्रक्रियाकोशः
२०९
कलास
केशिन -४५८-डेशवाजा.
केशव, केशिक । *प्रशस्ताः केशाः सन्त्यस्येति केशी "अतोऽ. नेकस्वरात्" ॥७॥२॥६॥ इति इन् । (केशिहन)--२२१-वि.
ट्र० अच्युतशब्दः ।
*केशिन हन्तीति केशिहा । केशी-स्त्री-२०५ (शे. ५५)-पावती.
० अद्रिजाशब्दः । केशी स्त्री-५७१-शिमायोटली.
चूडा, केशपाशी, शिवा, शिग्वण्डिका ।
*के शेते इति केशी, "क्वचित्" ।।५।१।१७१॥ इति डे की। केशोच्चय -५६८-डेशनो समूह, श स्यना.
द्र० केशकलापशब्दः । केसर-y-११३५-स२i, did.
बकुल, 'केशर' ।
* केसराः सन्त्यस्येति केसरः, अभ्रादित्वादः, कि मौत्र जहोत्यादौ स्मरन्ति, चिकेति वा. "मीज्यजि-" (उणा-४३९) इति सरः, के सरतीति वा । केसर-न.--११६६-१२i, didel
किजल्क, 'केशर' ।
*के सरतीति केसर, पुकलीबलिङगोऽयम् । केसरिन-धु-१२८४-सिंह.
द्र० इभारिशब्दः ।
*केसरा स्कन्धघटा सन्त्यस्येति केसरी । केसग्नि -५-१२३३ (शे. १७८)-थोडे..
द्र अर्वन् शब्दः । कटभ-५-२२०-विशुन। शत्रु
द्र०अरिष्टशब्दः ।
*कतवेन भातीति टभः पृषोदरादित्वात् । कैटभारि) - यु-२२१ -वि.
द्र०अच्युतशब्दः ।
*कुटभस्यारिरिति कटभारिः । टभी-स्त्री-२०५ (शे. १०)-पावती.
द्र०अद्रिजाशब्दः । २७
कैतव-न-३७८ -४५८, १.
द्र०अधिशब्दः ।
*कितवस्य कर्म इति कैतवम् , युवादित्वादण् । केदारक-.-१४२९-४याराना समूह, क्षेत्रनो समूह.
कदारिक, कदार्य ।
केदाराणां समूहः कदारकम् , “केदारागण्यश्च" ।।६।२।१३।। इत्यकञ् प्रत्ययः । कदारिक-न.--१४२९-यारानो समू,क्षेत्रने समूह.
दारक, केदार्य ।
* केदाराणां समूहः केदारिकम, अचित्तत्वादिकण । केदार्य-1.-१४२९-४याराना सभूत, क्षेत्रनो समूह.
। दारक, कैदारिक । __ *केदाराणां समूहः कार्यम्, “केदाराणण्यश्च' इति ज्यप्रत्ययः । कैरव-न.-११६४-य-द्रविासी वो भी.
कुमुद, गर्द भाह्वय, [कुमुद् शि. १०६] ।
*करोति सुग्वमिति कैवं “करवभैरव” (उणा५१९) इत्यवे निपात्यते, के रौतीति करवो हमस्तस्येदं प्रियमिति वा । (कैरवबन्धु-५-१०४-यन्द्रभा.
द्र. अत्रिग्जशब्दः ।
कैरवाणां बन्धुः कैवबन्धुः । कैरविणी-स्त्री-११६३-४मुहतो वो.
कुमुद्रती, [कुमुदिनी शि. १०५] ।
*कैरवाणि सन्त्यस्यामिति कैरविणी । कैपटक-पु-११९७-२था१२ वि५.
द्र० अङ्कोल्लसारशब्दः ।
*किराटके म्लेच्छदेशे भवः इति कैराटकः । कैलास-y-१०२८---अष्टा५६ ५१त
द्र० अष्टापदशब्दः । __*क जल इला भृमिस्तयोरास्ते, के लसनमस्य वा कैलासः स्फटिकस्तस्याय कलासः । शेषश्चात्र-'लासे धनदावामो, हराद्रिर्हिमवद्धसः" ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org