________________
केलिनी
अभिधानव्युत्पत्ति
*केल्यां कञ्चति कुटिलीभवतीति केलिकञ्चिका। कैलिनी -सी. ९३८ (शे. १५८)-पक्षी.
द्रःअचलाशब्दः । केलीकोल-स्त्री-३३१ (शि. २०)-वि.
द्र केलिकिलान्दः । केवल-1-७४२-मेसन्त.
द्र० उपबरदाब्दः ।
*केव्यते सेव्यते निर्जनत्वात इनि केवलं "मृदिकन्दि-” (उणा-४६५) इत्यलः। केवलज्ञानिन्-y-५०-15 यासानाना प्रथम नीय ४२.
केवलज्ञानमयास्तीति केवलज्ञानी । केवलिन-धु-२५-अहिती , सव.
द्र०अभयदशब्दः ।
*सर्वथावरणविलय चतनस्वरूपाविर्भावः, केव। तदस्यास्तीनि केवली । केश-५-५६७-वाण
ट्र०कचशब्दः ।
*किश्यत एभिः इति केशा: "क्लिशः के च' (उणा-५३०) इति शः, के दोस्त इति वा । केशकलाप-५-५६८-शना सभ६, श स्यना.
राकेशपाश, केदारचना, वेशभार, केशोच्चय, केशहस्त, केशपक्ष । केशन--.-४६६-श मरी 3 ते २, वात शग.
[इन्द्रलप्तक ।
केशान हन्तीति केानम, “अचित्त-" ॥५॥ २।८३।। इति टक । केशपक्ष-५-५६८-शनी समद, शरयना.
द्र०केशकलापशब्दः । केशपाश-५.-५६८-शनी सभुद शर-यना.
द्र० केशकलापशब्दः ।। केशपाशी-स्त्री-५७२-शिमा, योटी.
चूडा, केशी, शिखा, शिग्वण्डिका ।
केशान् पाशयतीति केशपाशी । केशभार-.-५६८-शनी समूह, रेश २यना.
द्र०केशकलापशब्दः । केशमार्जन-५-६८८-सडे, सौ.
कङ्कत, प्रसाधन ।।
*केशा भार्यन्तऽननति केशमार्जनः । 'केशर'--११३५ -भारती, ५४६.
बकुल, केसर | 'केशर'--११६६-उस२i, diता .
किजल्क, केसर । केशरचना स्त्री-५६८-ॐशनी समूह, शस्थना.
द्र०केशकलापशब्दः । केशरञ्जन-धु-११८७-मांगरे।
[भृगराज, भृगरज, माकवि ।
*केशान् जयतीति केदारजनः । केशरिसुत-पु-७०५-८नुमान.
द्र० अर्जुनध्वजशब्दः ।
केशारण' कपः सुतः इति केशरिसुतः । केशव ५-२२४-विपशु, नारायण,
ट्र०अच्युतशब्दः ।
प्रशस्ताः केशा सन्त्यस्येति केशवः, 'केशाद व." || २||४३।। इति वः । केशिक-५-४५८ शिवाजा.
केशिन, केशिक । *प्रशस्नाः केशाः सन्त्यस्यति केशवः, “केशाद् वः” ॥७१४३।। इति कः । केशवेष-पु, ७०- यो..
। कबरी, [वर्वरी शे. 116] ।
*केगानां वेषः रचना इति केगवेधः । केशहस्त-y-१६८-शरत्यना
द्र० केाकलापशब्दः । 'केशाम्बुनामन'-.-११५८-सुगंधी वागा.
ट्र जलशब्दः । केशिक-1-४५८-शवानी.
केशिन , केशव ।
प्रास्ता: केशाः सन्त्यस्येति केशिक : 'अतोऽ. नकस्वरात्" || ६॥ इति इकः । केशिन-धु-विरानो शत्रु, विश्नो ध्य.
द्र० अरिष्टशब्दः । * केशाः सन्त्यस्येति केशी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org