________________
प्रक्रिया कोश:
के किन-५-१३१९- मोर.
हृत,
सर्पभुज् मयूर, बर्हिण, नीलकण्ट, मेघसुशिग्विन, (शिवाचल) गुक्लापाङ्ग, [चित्रपिङ्गल, नृत्यप्रिय, स्थिरमद, खिलखिल, गरव्रत शे. १८८, मार्जारकण्ठ, मरूक, मेघनादानलासक, मयुक, बहुलग्रीव नगावास, चन्द्रकिन शे. १८८, बर्हिन् शि. ११७] । काऽस्त्यस्येति केकी, शिवादित्वादन् । केणिका - स्त्री - ६८१- वस्तुं नानु घर, शेवटी.
[ पटकुटी, गुणलयनिका ।
* 'किणः सौत्रः " केशन्ति गच्छन्त्यत्रेति केणिका, " नाम्नि पुंसि ||५|४|१३१ || इति कः | केतक-युं स्त्री-११५२-वडो, तनु जाउ. [D] क्रकचच्छेद |
*केतति बने इति केतकः पुंस्त्रीलिङ्गः, यद् वाचस्पतिः
--:
"केतस्तु द्वयोः " ॥ इति ।
केतन - न. २२९ - ४ अमनु यिह्न.
मीन मकर । *केतनं ध्वजः ।
केतन - न.-७५०-१०४.
वैजयन्ती, केतु, पताका,
पटाका शि. ६४ ] ।
केव्यते संज्ञायतेऽनेनेति केतनम |
केतु -५-०९-१२.
( उणा - ७७८) इति तुः ।
ध्वज,
८० अंशुशब्दः ।
* चायते पूज्यते इति केतुः, "चायः के च - "
केतु-पु-१२२- तुल
[ जयन्ती,
Jain Education International
द्र० अश्लेषाभृशब्दः ।
वायते निशाम्यते शुभाशुभमनेनेति केतुः, शेपश्चात्र- "केतावृर्ध्वकचः " ॥ केतु- ५ - ७५० - ४१०४.
द्र० केतनशब्दः ।
२०७
* चाय्यतेऽनेनेति केतुः पुंलिङ्गः, "चायः के च" ( उणा - ७७८) इति तुः ।
कैलिकुञ्चिका
केदार - न.- ९६५ - येत२. क्षेत्र, व ।
*"कटिः सौत्रः " कद्यते इति केवार: “द्वारश्रृङ्गार- " ( उणा ४११ ) इत्यरे निपात्यते पुंक्लीवलिङ्गोऽयम् । केनिपात-५-८७९ - वहागुनु सुमन, सेसु.
कोटिपात्र, अत्रि, [कर्ण] शि. ७८ ] । * के जले निपात्यन्ते नीयन्ते नावाऽनेनेति केनिपातः, 'अद्व्यञ्जनात् - ||३|२|१८|| इति सप्तम्या अदम् ।
केयूर न.-६६२ मा संघ,
[[]] अङ्गद, बाहुभूषा | * बाहु
यतीति केयूरं पृषोदरादित्वात् ।
केरल -५ - ९६१-३२ख देश, भयभार देश गोरिसा देश.
ओण्ड |
*किरन्तीति केरलाः, "मुरलोरल - " ( उणा-४७४): इत्यले निपात्यते ।
केलि -५ स्त्री - ५५५-४ीडा, रमत.
० कृर्दनशब्दः ।
*केलन केलिः पुंस्त्रीलिङ्गः, "किलिपिलि (उणा - ६०८) इति इः ।
केलिकिल - ५ - २१० - ३ष्माए नामनो शर
गाय
कुष्माण्डक ।
*क्लिति क्रीडतीति केलिकिलः, “बहुल गुणवृद्धी चादेः " ( उगा - १९) इत्यादि, द्वित्वादि च । केलिकिल -५ -३३१ - विपड.
D वासन्तिक, वैहासिक, विदूषक, प्रहासिन्, प्रीतिद [केलीकिल शि० २०] ।
* केल्या कितीति केलिकिला, केली किल इत्यपि । केलिकीण'-५ - १२५५- अट.
द्र० उष्ट्रशब्दः ।
*केल्या कीर्यते स्मेति केलिकीर्णः ।
केलिकुञ्चिका स्त्री-५५५-पत्नीनी नानी आहेत. यालिका, हाली, यन्त्रणी ।
For Private & Personal Use Only
www.jainelibrary.org