________________
प्रक्रियाकोशः
सौवीर ।
*कु पृथ्वी मलन्ते इति कुमालकाः । कुमुख-५.-१२८८ (शे १८५)-भू.
ट्र० आखनिकशब्दः । कुमुद् न.-११६४ (शि. १०६)-यद विसी घोण भग
द्र कुमुदशब्दः । कुमुद-५-१७०-गाथा हिमा .
*कुमुदवर्ग त्वात् कुमुदः । कुमुद-4.-११६४-धो भग.
कैच, गद भावय [कुमुद् शि. १०६] ।
*काम्यते इति कुमुद पुक्लीवलिङ्गः, “कुमुद'(गा-२४४) इत्युदे निपात्यते, की मोदत इति वा, कुमुदपि । कुमुदबान्धव-५-१०४-चन्द्रभ..
द्र० अत्रिहग्जशब्दः ।
कुमुदानां बान्धवः कुमुबान्धवः, योगिकत्वात् कैरवबन्धुरित्यादयः, सुहृदपि बन्धुप्रायत्वाबन्धुरेवेति कुमुद. सुहृदित्यादयोऽपि । (कुमुदसुहृद)-५-१०४- भा.
द्र, अविरजशब्दः । कुमुद्रावास-y...९५४-- पायाणा वा देश.
कुमुद्रुत् ।
*कुमुदाना आवासः कुमुदावासः । (कुमुदाह्वय) - 1.-१ ०४३ --ही.
2. कलधौतशब्दः । ___ *कुमुदस्याभिख्या यस्य तत्तथा कुमुदाह्वयम् । कुमुदिनी-स्त्री-११६३ (शि. 1०५)-मुनो वो.
0 करविणीं, कुमुद्रती । कुमुदिनीपति-५-१०४--यभा.
द्र. अविरजशब्दः ।
कुमुदिन्या पतिः कुमुदिनीपतिः, यौगिकत्वात् कुमुद्रतीशः । कुमुदत्-.-९५४-पायजामा देश.
कुमदावाम ।
कुम्भकारकुक्कुट *कुमुदानि सन्त्यत्र, कुमुदानां निवास इति वा कुमुद्रान् । “नडकुमुद-" ॥६।२।०४॥ इति चातुर. थिको दिद् मतप्रत्ययः । कुमुद्वती-स्त्री-११६३-मुहनी ओ.
रविणी, [कुमुदिनी शि. १८५] । *कुमुदानि सन्त्यस्यामिति कुमुद्रती “नडकुमुद"॥६।२।७४॥ इति डिद मतुः, व्यञ्जनान्ताद्वा "तदस्य"॥७२॥१॥ इति मतुः, कुमुदिन्यपि । (कुमद्वतीश)-५-१०४-यमा.
द्र. अत्रिदृग्जशब्दः ।
*कुमुद्रतीनामीश: कुमुद्रतीशः। कुमोदक-५-२१६-विशु, नारायण
द्र० अच्युतशब्दः ।
*कु पृथ्वी मोदयतीति कुमोदकः । कुम्बा-स्त्री-८२४-यजने ३२ती शेखी अतिगहन वा.
*कम्ब्यते आच्छाद्यतेऽनया इति कम्बा, 'मिपिभृषि-" ॥५॥३।१०९।। इति अङ् । कुम्म -३८-श्री भटिसनाथ भगवान पितानु नाम
*गुगपयसामाधारभूतत्वात् कुम्भ इव कुम्भः । कुम्भ-धु-स्त्री-१०१९-धी.
द्र०करीरशब्दः ।
*कायत्यम्भसा भ्रियमाणः कुम्भः पुत्रीलिङ्गः "काकुसिभ्यां-” (उणा-३३७) इति कुम्भः, कैसाम्यते वा पृषोदरादित्वात् । कुम्भ(६. 4.)५-१२२६-९थाना समान मा1.
*कुम्भाकृती मांसविण्डौ कुम्भौ । (कुम्भ) ---११६-11 भी शशि.. कुम्भकार--९२६-भार. .
कुलाल, दण्डभृत् , चक्रजीवक ।
* कुम्भ करोतीति कुम्भकारः । कुम्भकारकुक्कुट-घु-१३४२-रानी .
कुक्कुभ, कुहकस्वन ।
*कुम्भेति शब्द करोतीति कुम्भकारः, स कुक्कु टइ व कुम्भकारकुक्कुटः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org