________________
कुप्यशाला
ताम्रादि, " कुप्यभिद्य - " || ५|१|३९|| इति क्यपि निपात्यते ।
कुप्यशाला - स्त्री - ९९६-८ उशा, वासाणु अनाव વવાનું સ્થાન.
D सन्धानी ।
*कुप्य ताम्रादि तस्य शाला इति कुप्यशाला | कुबेर- ५ - ४३ - श्री दिलनाथ लग ना शासन हेव.
*कुत्सितं बेरं शरीरमस्येति कुबेरः । कुबेर- ५. - १६९ - उत्तर दिशानो स्वामी. कुबेर-५ - १८९-५२ देव.
द्र० इच्छावसुशब्दः ।
*कुत्सित बेर शरीरमस्य कुष्ठित्वात् कुबेर: कृयत इति वा " कुगुपतिकथि -” (उणा-४३१) इति केरः ।
'कुबे राक्षी' - स्त्री - ११४४-डायडी.
द्र० पाटलाशब्दः ।
कुब्ज -५-४५३
डो.
कुगइल, [ न्युब्ज शि. २] ।
*कूयते इति कुब्जो वक्रनताङ्गः, “कुवः कुबूनौ च उणा - १२९) इति जक् । कुलितः उब्ज इति वा, पृषोदरादित्वात् न्युजोऽपि । कुब्ज-न.-१४२९-टुडे, नीयु.
[न्यच नीच हस्व. मन्थर, खर्व, वामन । * कुते इति कुब्जम, "कुव कुब्नौ च " ( उणा१२९) इति साधुः ।
१९२
कुमार- ५ - ४२ - सारभां तीर्थ उरनो उपासम् यक्ष *कुमारयति क्रीडयतीति कुमारः ।
र पुत्र
कुमार-५-२०९-अतिय
द्र० अग्निभूशब्दः ।
*कुकामयते ब्रह्म इति कुमार: ' कमेरत उच्च' ( उणा - ४९९ ) इत्यारः ।
* कुत्सितो ब्रहमचारित्वाद् मारः स्मरोऽस्येति वा । कुमार-यु - ३३२- युवरा, भार युवराज, भर्तृदारक ।
Jain Education International
* कुमारयति क्रीडयतीति कुमारः ।
(कुमार) -५- ३३८ - आगड, धावा भाग. ६० अर्भशब्दः ।
अभिधानव्युत्पत्ति
"कम
कामयते यदपि तदपि दृष्टमिति कुमारः, रतउच्च-” (उणा-४९९ ) इत्वारः कुमारयति क्रीडयति वा, कुत्सितो मारोऽस्येति वा ।
कुमारक५ . - ३३८-सागड, धावा भाग.
६० अर्भशब्दः ।
*कामयते यदपि तदपि दृष्टमिति कुमारः "कमेरत उच्च - " ( उणा - ४९९) इत्यार, कुमारयति कीडयति वा, कुत्सितो मारोऽस्येति वा स्वार्थ के कुमारकः ।
कुमारपाल - ५-७१२-कुमारपाण शब् चौलुक्य, राजर्षि, परमार्हत, धर्मात्मन् मारियसनमारक ।
मृतस्वमोक्
* कुमारान् शिशूनिव प्रजाः पालयतीति कुमारपालः, यसकादित्वात् समासे साधुः कु पृथ्वी मां लक्ष्मी च अरमत्यर्थ पालयति व कुमारपालः । (कुमारपालदेव) કુમારપાળ રાન્
.-३३६- पून्यमेवा
कुमारस- स्त्री - १०८१ - गंगा नहीं.
द्र ऋषिकुल्याशब्दः ।
*कुमार सते इति कुमारसूः स्त्रीलिङ्गोऽयम् ।
कुमारी - स्त्री - २०३ - पार्वती.
द्र० अद्रिजाशब्दः । कुमारी अवस्थाभेदात् ।
कुमारी स्त्री - ५१० - कुमारी, नव उन्या.
कन्या, कनी ।
*कुमारयति क्रीडयतीति कुमारी, कुत्सितो मागे
ऽस्या वाऽनूढत्वात् ।
कुमालक - ५-९६०-सौवीर देश
For Private & Personal Use Only
દશ વર્ષોની
www.jainelibrary.org