________________
प्रक्रियाकोशः
कुभूमिस्तुद्यतेऽनेन, कुत्सितं तन्यते वा । कुनटी-२त्री-१. ६०-भरासार यातु. इति कुतुकम् , “निष्कतु"-(उणा-२६) इति निपात्यते ।
द्र. करवीराशब्दः कुतुप-५ न.-१०२५ धी तेल वगेरेमरवान
*को नटतीति कुनटी । नानुयभ पात्र.
कुनाभि-धु-१९२- २, निधान. ____हूस्वा कुतः कुतुपः, पुक्लीबलिङ्गः,"कुत्वाडुपः”
निधान, शेवधि, निधि । ॥७॥३॥४९॥ इति ।
*कोः पृथिव्या नाभिरिव कुनाभिः, पुसि । कुतू-स्त्री-१०२५-धी ते वगेरे भरवान
कुनालिक-पु.-१३२१ (शे. १८1)-य. यभ पात्र.
ट्र० कलकण्ठशब्दः । कुत्सितं तन्यते इति कुतुः, स्त्रीलिङ्गः, "भ्रमि- कुन्त-पु-७८५-भाली. गमि"-(उणा-८४३) इति डिदुः ।
त्रास । कुतूहल--.-९२६-ौतु, तमासे..
*कुणतीति कुन्तः । द्र० कुतुकशब्दः।
कुन्तल-y. (म. प.)-५६७-श, वा. *कुत्सित तोहतीति कुतूहलम, 'मुरलोरल.."
कचशब्दः ।
*कुनन्ति दीप्यन्ते इति कुन्तलाः “मुरलोरल-' (उणा-४७४) इत्यले निपात्यते, विनोदोऽपि ।
(उणा-४७४) इत्यले निपात्यते, कुन्ताकार लान्ति वा । कुत्सा-स्त्री-२७२-निहा
कुन्तल-पु.- (24. प.)९६१-४न्ता देश. ट्र० अपवादशब्दः ।
उपहालक । *कुत्सनमिति कुत्सा ।
*कनन्तीति कुन्तलाः, “मुरलो-" (उणा--४७४) कुत्सित--.-१४४२-२५म.
इत्यले निपात्यते । ६० अणकशब्दः ।
कुन्थु-.-२८-१७ मा ती ४२नु नाम. कुत्स्यते इति कुत्सितम् ।
* कुपृथ्वीतस्यां स्थितवानिति कुन्थुः पृषोदकुथ- स्त्री. न.-६८०-६१ हाथी २थ
रादित्वात्, तथा गर्भस्थे भगवति जननी रत्नानां ઉપર નાખવાનું વસ્ત્ર, લ.
कुन्थुराशि द्रष्टवतीति कुन्थुः । वर्ण, परिस्तोम, प्रवेणी, नवत, आस्तर, कुन्थु-५-६९३-७४ यावती'. . विर्णपरिस्तोम शि. ५५, आस्तरण शि. ५..] । कुन्द-५-१९३-सातमा निवि. *कुथ्यते क्लिश्यते इति कुथः, त्रिलिङ्गः, स्था
*कुन्दवर्णत्वात् कुन्दः । दित्वाकः, क्रियते की ते वा “पथयूथ"--(उणा-२३१) । कुन्द-1-५-९०९-१२, भूभियत्र. इति थे निपात्यते ।
भ्रम, यन्त्रक । कुथ-धु-११९२-हल', अम.
*कवते शब्दायते इति कुन्द , पुक्लीवलिङ्गः, दर्भ, कुश, बर्हिष , पवित्र ।
"वृतृकुसुभ्यो नोऽन्तश्च" (उणा-२४०) इति दः । *कुश्नातीति कुथः ।
कुन्द्रा-स्त्री २८५ (शे. १०)- पार्वती.
द्र. अद्रिजाशब्दः । कुद्दाल- ८९२-वाणी. गोदारण ।
'कुन्दुरुकी'-स्त्री-११५२-१३ *कुद ल्यतेऽनेनेति कुद्दालः, पृषोदरादित्वात्, ट्र० गज प्रवाशब्दः । पुस्ययम्, वैजयन्ती तु-“गौदारणम् कुदालम्" इति कुपूय-1 - १४४३-२५५म, स. क्लीबमाह ।
द्र० अणकराब्दः । (कुध्र)-५-१०२७-५वत.
कुप्य-न.-१०४६--सोना-३५८ सिवायनी धातु ट्र. अचलशब्दः ।
गोपाप्यते तदिति म काम्य, . हेमस्पाभ्यामन्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org