________________
कुमव
कुणप-न.-५-५६४-२
शव मृतक ।
*कुणति शब्दायते इति कुणपं, “भुजिकुति - " ( उणा - ३०५ ) इति किपः, कुणं शब्द पाति रक्षति वा, धनञ्जयाख्यस्य वायोः संभवात् पुंक्लीबलिङ्गोऽयम् ।
कुणि-पु-४५३ - हूठी, दाथनी मोडवा.
कुकर |
*कुते निन्द्यते इति कुणि: "नाम्युपान्त्य - " ( उणा - ६०९) इति किदिः । कोतीति वा “ऋत्य-' ( उगा - ६३५ ) इति कित् णिः कुत्सितः पाणिरस्येति नैरुकाः ।
कुण्ठ-५-३५३- प्रियामां माणसु.
*कुण्ठतीति कुण्ठः, कुणति शब्दायते न तु करोतीतिवा "पीविशकुणिप्रपभ्यिः किंतु " ( उणा - १६३) इति ठः ।
कुण्ड-५ -५५० - पति छवता छतां नस्या उत्पन्न पुत्र.
*कुण्ड्यते दद्यतेऽनेन कमिति कुण्डः अमृते जीवति भर्तरि जाराज्जातः । यत् स्मृतिः “ परनायाँ प्रजायेते, द्वौ सुतौ कुण्डगोलको । पत्यौ जीवति कुण्डश्र, मृते भर्तरि गोलकः ॥” इति ।
कुण्ड न ५ स्त्री- १०१९-थाणी तपेशी.
द्र० उखाशब्दः ।
कुणति उपकरोतीति कुण्डम्, “कुगुहु - " ( उणा - १७० ) इति डः, त्रिलिङ्गोऽयम् । कुण्डगोलक - d. - ४१६-३, रा.
द्र० अवन्तिसोमशब्द: ।
*कुण्ड गुडति रक्षति लत्वे कुण्डगोलकम् । कुण्डले - न. ५-६५६-टुडे.
कर्णवेष्टकशब्दः ।
*कुण्ड दहत्यलक्ष्मीमिति कुण्डल, पुंक्लीचलिङ्गः, " मृदिकन्दि - " ( उणा - ४६५ ) इत्यः । शेषमात्र 'अथ कुण्डले कर्णादर्श : " । कुण्डलिन- ५. १३०३ - सर्प नाग. ० अहिशब्दः ।
१९०
Jain Education International
*कुण्डलाकारताऽस्त्यस्येति कुण्डली |
कुण्डा - स्त्री - २०५ (शे. ५७) - पावती. द्र० अद्रिजाशब्दः ।
कुण्डका - स्त्री-८१६-४भएड.
कमण्डलु ।
*कुण्डते इति कुण्डी, "भाजगोण - " || २|४८३०॥ इति ङी, के कुण्डिका ।
कुण्डिन् - ५.-१२३३ (शे. १७८) - घोडी ० अर्वनुशब्दः ।
कुण्डिन- २ - ९७९ इंडिनपुर, विदर्भ દેશની રાજધાની
अभिधान व्युत्पत्ति
विदर्भा, [ कुण्डिनपुर, कुण्डिनापुर शे० ५] । कुड्यते पापमत्रेतिकुण्डिनम्, “शाकटि - " ( उणा - २८२ ) इतीनः कुण्डिनपुरम् कुण्डिनापुरमित्यपि । कुण्डनपुर - ९७९ - (शि (५) - दुडिनपुर. द्र०कुण्डिन्शब्दः । कुण्डिनापुर- ९७९ - ( शि ८५ ) -मुंडिनपुर. द्र० कुण्डिनशब्दः ।
कुतप - पुन. - १४१ - दिवसनो आउभो लाग श्राद्धकाल |
*"कुतिः सौत्रः ", कोतन्ति गच्छन्ति प्रीति पि रोऽस्मिन् इति कुतपः, पुंक्लीबलिङ्गः, “भुजकुति - " ( उगा - ३०५ ) इत्यादिना अपः किंत्, कुं तपति सूर्योऽत्रेति वा । यो दिनस्याष्टमो भागः सकुतप इत् । यत् स्मृति- “दिवसस्याष्टमे भागे, मन्दीभवति भास्करे । स कालः कुतो यत्र, पितॄणां दत्त
"
मक्षयम्
||
कुतप-५.-५४३-लागेन.
491
स्वस्त्रीय, भागिनेय, जामेय ।
* " कुत. सौत्रः ", कोतति इति कुतपः “भुजि - कुति-" ( उणा - ३०५ ) इति किपः ।
कुतापक- ५-१०३ - भा२ सूर्यना पारिपार्श्वि देवो.
कुतुक-न- ९२६ - तुङ, तमासी
कौतूहल, कौतुक, कुतूहल, विनोद शि.
For Private & Personal Use Only
www.jainelibrary.org