________________
प्रक्रियाकोशः ---
कुडधमत्त कुम्भदासी शे. ११४] ।
वेष्टि-' (उणा-३४९) इतीमः । कुटं घट हरतीति कुटहारिका ।
कुट्टमित-.-५०८ स्त्रीयाना २वालावि: । कुटिल--.-१४५६ व
द्र किलिकिञ्चितशब्दः । द्र०अरालशब्दः ।
*"कुट्टण कुत्सनादौ," कुट्टेन मित लक्ष्यादुत्वे *कुटतीति कुटिलम्, “भूल्यनि--” (उणा- कुटुमितमधरादिग्रहणाद् दुःखेऽपि हर्षः । ४८१) इतीलः, कुटादित्वाद् गुणाभावः ।
कुठ-५-१११४-वृक्ष, 3. (कुटिलकेश) -५-५६९-qisीय वा.
द्र०अंहिपशब्दः । द्र०अलकशब्दः ।
* “कुठिः सौत्रः" काठतीति कुठः, “नाम्यु. कटिलाशय-५-३४८(शि २२) सरासमोसना२. पान्त्य-" ॥५॥२।५८।। इति कः ।.. कुवाद, कुचर ।
'कुठर'-५ १०२३-२बैंया धवानो नासो. कुटुम्बव्यापृत-५-४७८-४९. पो५५५ ४२वामा द्र० कुटरशब्दः । उधत.
कुठार- स्त्री-७८६-५२शु, उदा. आघि, अभ्यागारिक ।
परशु, पशु', पर्श्वध, परश्वध, स्वधिति । “कुटुम्बे कलत्रादौ व्यापृतः, पोषणाद्युक्तः इति *"कुठिः सौत्रः", कोठतीति कुठारः, पुंस्त्रीलिङ्गः, कुटुम्बच्याघृतः ।
"तुषिकुठिभ्यां कित्-" (उणा-४०८) इत्यारः, कुठान् कुटुम्बिन्-५-८९०-डूत.
वृक्षान् इयतीति वा । द्र०कर्षकशब्दः ।
कुडङग पु-१११५-वताल. * कुटुम्बमस्त्यस्येति कुटुम्बी ।
निकुञ्ज । कुटुम्बिनी-स्त्री-५१३-०वा स्त्री.
*कुडतीति कुडङ्गः, “पतितमि"- (उणा-९८) पुरन्ध्री ।
इत्यङ्गः, कुटादित्वाद् गुणाभावः ।
(कुडव) -५-८८६-- *कुटुम्ब पुत्रभृत्याद्यस्ति अस्याः इति कुटुम्बिनी ।।
५५सी अभाय . (कुटुम्बिनी)-स्त्री १४२१-४पनी समुद
*कुड्यते लक्ष्यते इति कुडवः ।
. कुटुम्बानां समूहः, "खलादियो लिन्" | कुडमल-1-५-११२६-५ मामला ५५पनी ॥दारा२७|| इति कुटुम्बिनी ।
मुकुल। कुटटूनी-स्त्री-५३३-६सार स्त्री, ५२५३पनो सयोग *कुटतीति कुमलं "रुचिकुटि-" (उगा-५०२) કરાવનારી સ્ત્રી.
इति मला पुक्लीबलिङ्गोऽयम् । चुन्दी, शम्भली ।
कडय-.-१००३-मात. .. *कुट्यतीति कुट्टनी "रम्यादिभ्यः कर्तरि" ॥६
भित्ति । ३।१२६।। इत्यनट् ।
कोलति स स्त्यायतीति कुड्यम्, 'कुल चवा" कुट्टन्ती-स्त्री-७८४(शे १४८)बी छरी, ७२। (उगा-३६२) इति किद् यः, कुटयां साध्विति वा दृ०पत्रपालशब्दः ।
पृषोदरावित्वाद् डत्वम् , क्लीबलिङ्गोऽयम् । वाचरपतिस्तुकुट्टार --१०२७ (शे. १५८)-पत
"कुड्यमस्त्रियाम्” इति पुस्यप्याह । द्र.अचलशब्दः ।
कुड्यमत्स्य-५-१२९८-गणी. कुट्टिम-1 -९९२-धन ५२५२ वगैरेया
मुसली, गृहगोधिका, गृहगोलिका, माणिक्या, બાંધેલી ભૂમિ.
भित्तिका, पल्ली, गृहोलिका । *कुट्टयते इति कुट्टिमः, पुंक्लीबलिङ्गः, "कुट्टि
*कुइये मत्स्य इव इति कुड्यमत्स्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org