________________
१८८
अभिधामव्युत्पत्ति कुवाद, [कुटिलाशय शि. २२] ।
द्र० ऋषभशब्दः । *कुत्सितं चरतीति कुचरः, कुचरः कुटिलाशय इति
*अश्वश्चासौ कुञ्जरश्च अश्वकुञ्जरः, “वृन्दाकश्चित् ।
रकनागकुञ्जरैः" ॥३।१।१०८॥ इति समासः । कुज-.--११६-म .
कुञ्जराराति-पु.-१२८६-२०५६ सरल. द्र० अङ्गारकशब्दः ।
द्र० अष्टपादाब्दः । को पृथिव्यां जातः इति कुजः, यौगिकत्वाद्भौमो, *कुञ्जराणामरातिरिति कुञ्जरारातिः । माहेयो, घरणीसुत इत्यादयः ।
कुञ्जराशन-धु-११३१ - पीली. शेषश्चात्र
द्र० अश्वत्थशब्दः । 'भौमे व्योमोल्मुकैकाङ्गो ।”
*कुञ्जरैरश्यते इति कुञ्जराशनः । (कुज) -५-१११४-वृक्ष.
कुञ्जल-4.-४१५-3100, २०, द्र० अंहिपशब्दः ।
द्र० अवन्तिसोमशब्दः । कुचिका स्त्री-१००५-यासी, था.
*कुञ्जलातीति कुञ्जल', कुत्सितं जलमस्य कृचिका, साधारणी, अडूकुट ।
वा, पृषोदरादित्वात् ।
कुट-पु-स्त्री-९९०-३२. *कुच्यतेऽनया इति कुञ्चिका, “नामिन सिच"
ट्र० अगारशब्दः । ॥५॥३।१२१।। इति णकः ।
*कुट्यतेऽस्मिन्निति कुटः, स्त्रीपुंसलिङ्गः । कुञ्चित-न-१४५६-i.
कुट-धु-न. १०१९ घी, अश द्र० अरालशब्दः।
द्र० करीरशन्दः । कुच्यते स्मेति कुञ्चितम् ।
* कुटतीति कुटः, पुक्लीलिङ्गः । कुञ्ज-----.-१११५-सतील.
'कुद'--१११४-वृक्ष. निकुञ्ज, कुडङ्ग ।
द्र० अंहिपशब्दः । कवन्तेऽस्मिन् इति कुञ्जः, “कुचः कुब्-कुनौ
कुटक--.-८९१-६७ २खित . च" (उणा-१२९) इति जः, पुक्लीबलिङ्गोयम् ।
निरीष, 'निरीश, कूटक' । कुञ्जर-पु-न.-१२१७-हाथी द्र० अनेकपशब्दः ।
*कुटतीति कुटक, यस्याऽग्रे फालो बध्यते । कुजतीति कुञ्जरः, पुक्लीचलिङ्गः, "जठर-"
कुटक (.---१०२३ (शि. ४०)-२२ौथो, पांचवानो
भीलो, यांनो. (उणा-४०३) इत्यरे निपात्यते, कुञ्जौ हनू दन्तौ वा
द्र० कुटरशब्दः । अस्य स्त इति वा मध्वादित्वाद् रः, की जीर्यतीति
कुटज-यु-११३७-ॐन्द्रावन उ. वा, पृषोदरादित्वात् ।
गिरिमल्लिका, 'शक्र, वत्सक' । शेषश्चात्र
कुटतीति कुटजः, “कुटेरजः” (उणा-१३०) “अथ कुञ्जरे ॥
कुटादित्वाद् गुणाभावः, कुटतो जायते वा । पेचकी पुष्करी पद्मी, पेचिल: सूचिकाधरः। विलोमजिह्नोऽन्त स्वेदो,, महाकायो महामदः ।। सूर्यको
कुटर-५-१०२३-२०ीया, मांधवानोमालो.थालतो
Lविष्कम्भ, मजीर, 'कुढर', (दण्डकटक, जलाकाडक्षो, जटी च पष्टिहायनः । असुरो दीर्घ
दण्डकरोहक, मन्दीर), [कुटक शि..] पवनः, शुण्डालः कपिरित्यपि ॥"
कुटतीति कुटरः, "ऋच्छिचटि-" (उणा-३९७) कुञ्जर-पु-१४४०-या श त२५हमां
इत्यरः, कुटादित्वाद् गुणाऽभावः कुटकोऽपि । જોડવાથી પ્રશંસા વાચક શબ્દ બને છે. कुटहारिका-स्त्री-५३४-दासी. E.त. नृ५३०४२.
पोटा, वोटा, चेटी, दासी, [गणेरूका, बडवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org